Conjugation tables of dā_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdāmi dāvaḥ dāmaḥ
Seconddāsi dāthaḥ dātha
Thirddāti dātaḥ dānti


Imperfect

ActiveSingularDualPlural
Firstadām adāva adāma
Secondadāḥ adātam adāta
Thirdadāt adātām aduḥ adān


Optative

ActiveSingularDualPlural
Firstdāyām dāyāva dāyāma
Seconddāyāḥ dāyātam dāyāta
Thirddāyāt dāyātām dāyuḥ


Imperative

ActiveSingularDualPlural
Firstdāni dāva dāma
Seconddāhi dātam dāta
Thirddātu dātām dāntu


Future

ActiveSingularDualPlural
Firstdāsyāmi dāsyāvaḥ dāsyāmaḥ
Seconddāsyasi dāsyathaḥ dāsyatha
Thirddāsyati dāsyataḥ dāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdātāsmi dātāsvaḥ dātāsmaḥ
Seconddātāsi dātāsthaḥ dātāstha
Thirddātā dātārau dātāraḥ


Perfect

ActiveSingularDualPlural
Firstdadau dadiva dadima
Seconddaditha dadātha dadathuḥ dada
Thirddadau dadatuḥ daduḥ


Aorist

ActiveSingularDualPlural
Firstadām adāva adāma
Secondadāḥ adātam adāta
Thirdadāt adātām aduḥ


PassiveSingularDualPlural
First
Second
Thirdadāyi


Benedictive

ActiveSingularDualPlural
Firstdīyāsam dīyāsva dīyāsma
Seconddīyāḥ dīyāstam dīyāsta
Thirddīyāt dīyāstām dīyāsuḥ

Participles

Past Passive Participle
dita m. n. ditā f.

Past Active Participle
ditavat m. n. ditavatī f.

Present Active Participle
dāt m. n. dātī f.

Future Active Participle
dāsyat m. n. dāsyantī f.

Perfect Active Participle
dadivas m. n. daduṣī f.

Indeclinable forms

Infinitive
dātum

Absolutive
ditvā

Absolutive
-dāya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria