Declension table of dita

Deva

MasculineSingularDualPlural
Nominativeditaḥ ditau ditāḥ
Vocativedita ditau ditāḥ
Accusativeditam ditau ditān
Instrumentalditena ditābhyām ditaiḥ ditebhiḥ
Dativeditāya ditābhyām ditebhyaḥ
Ablativeditāt ditābhyām ditebhyaḥ
Genitiveditasya ditayoḥ ditānām
Locativedite ditayoḥ diteṣu

Compound dita -

Adverb -ditam -ditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria