Declension table of ?ditavat

Deva

MasculineSingularDualPlural
Nominativeditavān ditavantau ditavantaḥ
Vocativeditavan ditavantau ditavantaḥ
Accusativeditavantam ditavantau ditavataḥ
Instrumentalditavatā ditavadbhyām ditavadbhiḥ
Dativeditavate ditavadbhyām ditavadbhyaḥ
Ablativeditavataḥ ditavadbhyām ditavadbhyaḥ
Genitiveditavataḥ ditavatoḥ ditavatām
Locativeditavati ditavatoḥ ditavatsu

Compound ditavat -

Adverb -ditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria