Declension table of ?dāt

Deva

MasculineSingularDualPlural
Nominativedān dāntau dāntaḥ
Vocativedān dāntau dāntaḥ
Accusativedāntam dāntau dātaḥ
Instrumentaldātā dādbhyām dādbhiḥ
Dativedāte dādbhyām dādbhyaḥ
Ablativedātaḥ dādbhyām dādbhyaḥ
Genitivedātaḥ dātoḥ dātām
Locativedāti dātoḥ dātsu

Compound dāt -

Adverb -dāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria