Conjugation tables of ?cuṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcoṭayāmi coṭayāvaḥ coṭayāmaḥ
Secondcoṭayasi coṭayathaḥ coṭayatha
Thirdcoṭayati coṭayataḥ coṭayanti


MiddleSingularDualPlural
Firstcoṭaye coṭayāvahe coṭayāmahe
Secondcoṭayase coṭayethe coṭayadhve
Thirdcoṭayate coṭayete coṭayante


PassiveSingularDualPlural
Firstcoṭye coṭyāvahe coṭyāmahe
Secondcoṭyase coṭyethe coṭyadhve
Thirdcoṭyate coṭyete coṭyante


Imperfect

ActiveSingularDualPlural
Firstacoṭayam acoṭayāva acoṭayāma
Secondacoṭayaḥ acoṭayatam acoṭayata
Thirdacoṭayat acoṭayatām acoṭayan


MiddleSingularDualPlural
Firstacoṭaye acoṭayāvahi acoṭayāmahi
Secondacoṭayathāḥ acoṭayethām acoṭayadhvam
Thirdacoṭayata acoṭayetām acoṭayanta


PassiveSingularDualPlural
Firstacoṭye acoṭyāvahi acoṭyāmahi
Secondacoṭyathāḥ acoṭyethām acoṭyadhvam
Thirdacoṭyata acoṭyetām acoṭyanta


Optative

ActiveSingularDualPlural
Firstcoṭayeyam coṭayeva coṭayema
Secondcoṭayeḥ coṭayetam coṭayeta
Thirdcoṭayet coṭayetām coṭayeyuḥ


MiddleSingularDualPlural
Firstcoṭayeya coṭayevahi coṭayemahi
Secondcoṭayethāḥ coṭayeyāthām coṭayedhvam
Thirdcoṭayeta coṭayeyātām coṭayeran


PassiveSingularDualPlural
Firstcoṭyeya coṭyevahi coṭyemahi
Secondcoṭyethāḥ coṭyeyāthām coṭyedhvam
Thirdcoṭyeta coṭyeyātām coṭyeran


Imperative

ActiveSingularDualPlural
Firstcoṭayāni coṭayāva coṭayāma
Secondcoṭaya coṭayatam coṭayata
Thirdcoṭayatu coṭayatām coṭayantu


MiddleSingularDualPlural
Firstcoṭayai coṭayāvahai coṭayāmahai
Secondcoṭayasva coṭayethām coṭayadhvam
Thirdcoṭayatām coṭayetām coṭayantām


PassiveSingularDualPlural
Firstcoṭyai coṭyāvahai coṭyāmahai
Secondcoṭyasva coṭyethām coṭyadhvam
Thirdcoṭyatām coṭyetām coṭyantām


Future

ActiveSingularDualPlural
Firstcoṭayiṣyāmi coṭayiṣyāvaḥ coṭayiṣyāmaḥ
Secondcoṭayiṣyasi coṭayiṣyathaḥ coṭayiṣyatha
Thirdcoṭayiṣyati coṭayiṣyataḥ coṭayiṣyanti


MiddleSingularDualPlural
Firstcoṭayiṣye coṭayiṣyāvahe coṭayiṣyāmahe
Secondcoṭayiṣyase coṭayiṣyethe coṭayiṣyadhve
Thirdcoṭayiṣyate coṭayiṣyete coṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcoṭayitāsmi coṭayitāsvaḥ coṭayitāsmaḥ
Secondcoṭayitāsi coṭayitāsthaḥ coṭayitāstha
Thirdcoṭayitā coṭayitārau coṭayitāraḥ

Participles

Past Passive Participle
coṭita m. n. coṭitā f.

Past Active Participle
coṭitavat m. n. coṭitavatī f.

Present Active Participle
coṭayat m. n. coṭayantī f.

Present Middle Participle
coṭayamāna m. n. coṭayamānā f.

Present Passive Participle
coṭyamāna m. n. coṭyamānā f.

Future Active Participle
coṭayiṣyat m. n. coṭayiṣyantī f.

Future Middle Participle
coṭayiṣyamāṇa m. n. coṭayiṣyamāṇā f.

Future Passive Participle
coṭayitavya m. n. coṭayitavyā f.

Future Passive Participle
coṭya m. n. coṭyā f.

Future Passive Participle
coṭanīya m. n. coṭanīyā f.

Indeclinable forms

Infinitive
coṭayitum

Absolutive
coṭayitvā

Absolutive
-coṭayya

Periphrastic Perfect
coṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria