Declension table of ?coṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativecoṭayiṣyantī coṭayiṣyantyau coṭayiṣyantyaḥ
Vocativecoṭayiṣyanti coṭayiṣyantyau coṭayiṣyantyaḥ
Accusativecoṭayiṣyantīm coṭayiṣyantyau coṭayiṣyantīḥ
Instrumentalcoṭayiṣyantyā coṭayiṣyantībhyām coṭayiṣyantībhiḥ
Dativecoṭayiṣyantyai coṭayiṣyantībhyām coṭayiṣyantībhyaḥ
Ablativecoṭayiṣyantyāḥ coṭayiṣyantībhyām coṭayiṣyantībhyaḥ
Genitivecoṭayiṣyantyāḥ coṭayiṣyantyoḥ coṭayiṣyantīnām
Locativecoṭayiṣyantyām coṭayiṣyantyoḥ coṭayiṣyantīṣu

Compound coṭayiṣyanti - coṭayiṣyantī -

Adverb -coṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria