Declension table of ?coṭayantī

Deva

FeminineSingularDualPlural
Nominativecoṭayantī coṭayantyau coṭayantyaḥ
Vocativecoṭayanti coṭayantyau coṭayantyaḥ
Accusativecoṭayantīm coṭayantyau coṭayantīḥ
Instrumentalcoṭayantyā coṭayantībhyām coṭayantībhiḥ
Dativecoṭayantyai coṭayantībhyām coṭayantībhyaḥ
Ablativecoṭayantyāḥ coṭayantībhyām coṭayantībhyaḥ
Genitivecoṭayantyāḥ coṭayantyoḥ coṭayantīnām
Locativecoṭayantyām coṭayantyoḥ coṭayantīṣu

Compound coṭayanti - coṭayantī -

Adverb -coṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria