Declension table of ?coṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecoṭayiṣyamāṇā coṭayiṣyamāṇe coṭayiṣyamāṇāḥ
Vocativecoṭayiṣyamāṇe coṭayiṣyamāṇe coṭayiṣyamāṇāḥ
Accusativecoṭayiṣyamāṇām coṭayiṣyamāṇe coṭayiṣyamāṇāḥ
Instrumentalcoṭayiṣyamāṇayā coṭayiṣyamāṇābhyām coṭayiṣyamāṇābhiḥ
Dativecoṭayiṣyamāṇāyai coṭayiṣyamāṇābhyām coṭayiṣyamāṇābhyaḥ
Ablativecoṭayiṣyamāṇāyāḥ coṭayiṣyamāṇābhyām coṭayiṣyamāṇābhyaḥ
Genitivecoṭayiṣyamāṇāyāḥ coṭayiṣyamāṇayoḥ coṭayiṣyamāṇānām
Locativecoṭayiṣyamāṇāyām coṭayiṣyamāṇayoḥ coṭayiṣyamāṇāsu

Adverb -coṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria