Conjugation tables of bhakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhakṣāmi bhakṣāvaḥ bhakṣāmaḥ
Secondbhakṣasi bhakṣathaḥ bhakṣatha
Thirdbhakṣati bhakṣataḥ bhakṣanti


MiddleSingularDualPlural
Firstbhakṣe bhakṣāvahe bhakṣāmahe
Secondbhakṣase bhakṣethe bhakṣadhve
Thirdbhakṣate bhakṣete bhakṣante


PassiveSingularDualPlural
Firstbhakṣye bhakṣyāvahe bhakṣyāmahe
Secondbhakṣyase bhakṣyethe bhakṣyadhve
Thirdbhakṣyate bhakṣyete bhakṣyante


Imperfect

ActiveSingularDualPlural
Firstabhakṣam abhakṣāva abhakṣāma
Secondabhakṣaḥ abhakṣatam abhakṣata
Thirdabhakṣat abhakṣatām abhakṣan


MiddleSingularDualPlural
Firstabhakṣe abhakṣāvahi abhakṣāmahi
Secondabhakṣathāḥ abhakṣethām abhakṣadhvam
Thirdabhakṣata abhakṣetām abhakṣanta


PassiveSingularDualPlural
Firstabhakṣye abhakṣyāvahi abhakṣyāmahi
Secondabhakṣyathāḥ abhakṣyethām abhakṣyadhvam
Thirdabhakṣyata abhakṣyetām abhakṣyanta


Optative

ActiveSingularDualPlural
Firstbhakṣeyam bhakṣeva bhakṣema
Secondbhakṣeḥ bhakṣetam bhakṣeta
Thirdbhakṣet bhakṣetām bhakṣeyuḥ


MiddleSingularDualPlural
Firstbhakṣeya bhakṣevahi bhakṣemahi
Secondbhakṣethāḥ bhakṣeyāthām bhakṣedhvam
Thirdbhakṣeta bhakṣeyātām bhakṣeran


PassiveSingularDualPlural
Firstbhakṣyeya bhakṣyevahi bhakṣyemahi
Secondbhakṣyethāḥ bhakṣyeyāthām bhakṣyedhvam
Thirdbhakṣyeta bhakṣyeyātām bhakṣyeran


Imperative

ActiveSingularDualPlural
Firstbhakṣāṇi bhakṣāva bhakṣāma
Secondbhakṣa bhakṣatam bhakṣata
Thirdbhakṣatu bhakṣatām bhakṣantu


MiddleSingularDualPlural
Firstbhakṣai bhakṣāvahai bhakṣāmahai
Secondbhakṣasva bhakṣethām bhakṣadhvam
Thirdbhakṣatām bhakṣetām bhakṣantām


PassiveSingularDualPlural
Firstbhakṣyai bhakṣyāvahai bhakṣyāmahai
Secondbhakṣyasva bhakṣyethām bhakṣyadhvam
Thirdbhakṣyatām bhakṣyetām bhakṣyantām


Future

ActiveSingularDualPlural
Firstbhakṣiṣyāmi bhakṣiṣyāvaḥ bhakṣiṣyāmaḥ
Secondbhakṣiṣyasi bhakṣiṣyathaḥ bhakṣiṣyatha
Thirdbhakṣiṣyati bhakṣiṣyataḥ bhakṣiṣyanti


MiddleSingularDualPlural
Firstbhakṣiṣye bhakṣiṣyāvahe bhakṣiṣyāmahe
Secondbhakṣiṣyase bhakṣiṣyethe bhakṣiṣyadhve
Thirdbhakṣiṣyate bhakṣiṣyete bhakṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhakṣitāsmi bhakṣitāsvaḥ bhakṣitāsmaḥ
Secondbhakṣitāsi bhakṣitāsthaḥ bhakṣitāstha
Thirdbhakṣitā bhakṣitārau bhakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhakṣa babhakṣiva babhakṣima
Secondbabhakṣitha babhakṣathuḥ babhakṣa
Thirdbabhakṣa babhakṣatuḥ babhakṣuḥ


MiddleSingularDualPlural
Firstbabhakṣe babhakṣivahe babhakṣimahe
Secondbabhakṣiṣe babhakṣāthe babhakṣidhve
Thirdbabhakṣe babhakṣāte babhakṣire


Benedictive

ActiveSingularDualPlural
Firstbhakṣyāsam bhakṣyāsva bhakṣyāsma
Secondbhakṣyāḥ bhakṣyāstam bhakṣyāsta
Thirdbhakṣyāt bhakṣyāstām bhakṣyāsuḥ

Participles

Past Passive Participle
bhakṣita m. n. bhakṣitā f.

Past Active Participle
bhakṣitavat m. n. bhakṣitavatī f.

Present Active Participle
bhakṣat m. n. bhakṣantī f.

Present Middle Participle
bhakṣamāṇa m. n. bhakṣamāṇā f.

Present Passive Participle
bhakṣyamāṇa m. n. bhakṣyamāṇā f.

Future Active Participle
bhakṣiṣyat m. n. bhakṣiṣyantī f.

Future Middle Participle
bhakṣiṣyamāṇa m. n. bhakṣiṣyamāṇā f.

Future Passive Participle
bhakṣitavya m. n. bhakṣitavyā f.

Future Passive Participle
bhakṣya m. n. bhakṣyā f.

Future Passive Participle
bhakṣaṇīya m. n. bhakṣaṇīyā f.

Perfect Active Participle
babhakṣvas m. n. babhakṣuṣī f.

Perfect Middle Participle
babhakṣāṇa m. n. babhakṣāṇā f.

Indeclinable forms

Infinitive
bhakṣitum

Absolutive
bhakṣitvā

Absolutive
-bhakṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbhakṣayāmi bhakṣayāvaḥ bhakṣayāmaḥ
Secondbhakṣayasi bhakṣayathaḥ bhakṣayatha
Thirdbhakṣayati bhakṣayataḥ bhakṣayanti


MiddleSingularDualPlural
Firstbhakṣaye bhakṣayāvahe bhakṣayāmahe
Secondbhakṣayase bhakṣayethe bhakṣayadhve
Thirdbhakṣayate bhakṣayete bhakṣayante


PassiveSingularDualPlural
Firstbhakṣye bhakṣyāvahe bhakṣyāmahe
Secondbhakṣyase bhakṣyethe bhakṣyadhve
Thirdbhakṣyate bhakṣyete bhakṣyante


Imperfect

ActiveSingularDualPlural
Firstabhakṣayam abhakṣayāva abhakṣayāma
Secondabhakṣayaḥ abhakṣayatam abhakṣayata
Thirdabhakṣayat abhakṣayatām abhakṣayan


MiddleSingularDualPlural
Firstabhakṣaye abhakṣayāvahi abhakṣayāmahi
Secondabhakṣayathāḥ abhakṣayethām abhakṣayadhvam
Thirdabhakṣayata abhakṣayetām abhakṣayanta


PassiveSingularDualPlural
Firstabhakṣye abhakṣyāvahi abhakṣyāmahi
Secondabhakṣyathāḥ abhakṣyethām abhakṣyadhvam
Thirdabhakṣyata abhakṣyetām abhakṣyanta


Optative

ActiveSingularDualPlural
Firstbhakṣayeyam bhakṣayeva bhakṣayema
Secondbhakṣayeḥ bhakṣayetam bhakṣayeta
Thirdbhakṣayet bhakṣayetām bhakṣayeyuḥ


MiddleSingularDualPlural
Firstbhakṣayeya bhakṣayevahi bhakṣayemahi
Secondbhakṣayethāḥ bhakṣayeyāthām bhakṣayedhvam
Thirdbhakṣayeta bhakṣayeyātām bhakṣayeran


PassiveSingularDualPlural
Firstbhakṣyeya bhakṣyevahi bhakṣyemahi
Secondbhakṣyethāḥ bhakṣyeyāthām bhakṣyedhvam
Thirdbhakṣyeta bhakṣyeyātām bhakṣyeran


Imperative

ActiveSingularDualPlural
Firstbhakṣayāṇi bhakṣayāva bhakṣayāma
Secondbhakṣaya bhakṣayatam bhakṣayata
Thirdbhakṣayatu bhakṣayatām bhakṣayantu


MiddleSingularDualPlural
Firstbhakṣayai bhakṣayāvahai bhakṣayāmahai
Secondbhakṣayasva bhakṣayethām bhakṣayadhvam
Thirdbhakṣayatām bhakṣayetām bhakṣayantām


PassiveSingularDualPlural
Firstbhakṣyai bhakṣyāvahai bhakṣyāmahai
Secondbhakṣyasva bhakṣyethām bhakṣyadhvam
Thirdbhakṣyatām bhakṣyetām bhakṣyantām


Future

ActiveSingularDualPlural
Firstbhakṣayiṣyāmi bhakṣayiṣyāvaḥ bhakṣayiṣyāmaḥ
Secondbhakṣayiṣyasi bhakṣayiṣyathaḥ bhakṣayiṣyatha
Thirdbhakṣayiṣyati bhakṣayiṣyataḥ bhakṣayiṣyanti


MiddleSingularDualPlural
Firstbhakṣayiṣye bhakṣayiṣyāvahe bhakṣayiṣyāmahe
Secondbhakṣayiṣyase bhakṣayiṣyethe bhakṣayiṣyadhve
Thirdbhakṣayiṣyate bhakṣayiṣyete bhakṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhakṣayitāsmi bhakṣayitāsvaḥ bhakṣayitāsmaḥ
Secondbhakṣayitāsi bhakṣayitāsthaḥ bhakṣayitāstha
Thirdbhakṣayitā bhakṣayitārau bhakṣayitāraḥ

Participles

Past Passive Participle
bhakṣita m. n. bhakṣitā f.

Past Active Participle
bhakṣitavat m. n. bhakṣitavatī f.

Present Active Participle
bhakṣayat m. n. bhakṣayantī f.

Present Middle Participle
bhakṣayamāṇa m. n. bhakṣayamāṇā f.

Present Passive Participle
bhakṣyamāṇa m. n. bhakṣyamāṇā f.

Future Active Participle
bhakṣayiṣyat m. n. bhakṣayiṣyantī f.

Future Middle Participle
bhakṣayiṣyamāṇa m. n. bhakṣayiṣyamāṇā f.

Future Passive Participle
bhakṣya m. n. bhakṣyā f.

Future Passive Participle
bhakṣaṇīya m. n. bhakṣaṇīyā f.

Future Passive Participle
bhakṣayitavya m. n. bhakṣayitavyā f.

Indeclinable forms

Infinitive
bhakṣayitum

Absolutive
bhakṣayitvā

Absolutive
-bhakṣayya

Periphrastic Perfect
bhakṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria