Declension table of ?bhakṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhakṣayiṣyamāṇam bhakṣayiṣyamāṇe bhakṣayiṣyamāṇāni
Vocativebhakṣayiṣyamāṇa bhakṣayiṣyamāṇe bhakṣayiṣyamāṇāni
Accusativebhakṣayiṣyamāṇam bhakṣayiṣyamāṇe bhakṣayiṣyamāṇāni
Instrumentalbhakṣayiṣyamāṇena bhakṣayiṣyamāṇābhyām bhakṣayiṣyamāṇaiḥ
Dativebhakṣayiṣyamāṇāya bhakṣayiṣyamāṇābhyām bhakṣayiṣyamāṇebhyaḥ
Ablativebhakṣayiṣyamāṇāt bhakṣayiṣyamāṇābhyām bhakṣayiṣyamāṇebhyaḥ
Genitivebhakṣayiṣyamāṇasya bhakṣayiṣyamāṇayoḥ bhakṣayiṣyamāṇānām
Locativebhakṣayiṣyamāṇe bhakṣayiṣyamāṇayoḥ bhakṣayiṣyamāṇeṣu

Compound bhakṣayiṣyamāṇa -

Adverb -bhakṣayiṣyamāṇam -bhakṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria