Declension table of ?bhakṣitavya

Deva

MasculineSingularDualPlural
Nominativebhakṣitavyaḥ bhakṣitavyau bhakṣitavyāḥ
Vocativebhakṣitavya bhakṣitavyau bhakṣitavyāḥ
Accusativebhakṣitavyam bhakṣitavyau bhakṣitavyān
Instrumentalbhakṣitavyena bhakṣitavyābhyām bhakṣitavyaiḥ bhakṣitavyebhiḥ
Dativebhakṣitavyāya bhakṣitavyābhyām bhakṣitavyebhyaḥ
Ablativebhakṣitavyāt bhakṣitavyābhyām bhakṣitavyebhyaḥ
Genitivebhakṣitavyasya bhakṣitavyayoḥ bhakṣitavyānām
Locativebhakṣitavye bhakṣitavyayoḥ bhakṣitavyeṣu

Compound bhakṣitavya -

Adverb -bhakṣitavyam -bhakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria