Declension table of ?bhakṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativebhakṣayiṣyan bhakṣayiṣyantau bhakṣayiṣyantaḥ
Vocativebhakṣayiṣyan bhakṣayiṣyantau bhakṣayiṣyantaḥ
Accusativebhakṣayiṣyantam bhakṣayiṣyantau bhakṣayiṣyataḥ
Instrumentalbhakṣayiṣyatā bhakṣayiṣyadbhyām bhakṣayiṣyadbhiḥ
Dativebhakṣayiṣyate bhakṣayiṣyadbhyām bhakṣayiṣyadbhyaḥ
Ablativebhakṣayiṣyataḥ bhakṣayiṣyadbhyām bhakṣayiṣyadbhyaḥ
Genitivebhakṣayiṣyataḥ bhakṣayiṣyatoḥ bhakṣayiṣyatām
Locativebhakṣayiṣyati bhakṣayiṣyatoḥ bhakṣayiṣyatsu

Compound bhakṣayiṣyat -

Adverb -bhakṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria