Conjugation tables of bhaṇḍ

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstbhaṇḍe bhaṇḍāvahe bhaṇḍāmahe
Secondbhaṇḍase bhaṇḍethe bhaṇḍadhve
Thirdbhaṇḍate bhaṇḍete bhaṇḍante


PassiveSingularDualPlural
Firstbhaṇḍye bhaṇḍyāvahe bhaṇḍyāmahe
Secondbhaṇḍyase bhaṇḍyethe bhaṇḍyadhve
Thirdbhaṇḍyate bhaṇḍyete bhaṇḍyante


Imperfect

MiddleSingularDualPlural
Firstabhaṇḍe abhaṇḍāvahi abhaṇḍāmahi
Secondabhaṇḍathāḥ abhaṇḍethām abhaṇḍadhvam
Thirdabhaṇḍata abhaṇḍetām abhaṇḍanta


PassiveSingularDualPlural
Firstabhaṇḍye abhaṇḍyāvahi abhaṇḍyāmahi
Secondabhaṇḍyathāḥ abhaṇḍyethām abhaṇḍyadhvam
Thirdabhaṇḍyata abhaṇḍyetām abhaṇḍyanta


Optative

MiddleSingularDualPlural
Firstbhaṇḍeya bhaṇḍevahi bhaṇḍemahi
Secondbhaṇḍethāḥ bhaṇḍeyāthām bhaṇḍedhvam
Thirdbhaṇḍeta bhaṇḍeyātām bhaṇḍeran


PassiveSingularDualPlural
Firstbhaṇḍyeya bhaṇḍyevahi bhaṇḍyemahi
Secondbhaṇḍyethāḥ bhaṇḍyeyāthām bhaṇḍyedhvam
Thirdbhaṇḍyeta bhaṇḍyeyātām bhaṇḍyeran


Imperative

MiddleSingularDualPlural
Firstbhaṇḍai bhaṇḍāvahai bhaṇḍāmahai
Secondbhaṇḍasva bhaṇḍethām bhaṇḍadhvam
Thirdbhaṇḍatām bhaṇḍetām bhaṇḍantām


PassiveSingularDualPlural
Firstbhaṇḍyai bhaṇḍyāvahai bhaṇḍyāmahai
Secondbhaṇḍyasva bhaṇḍyethām bhaṇḍyadhvam
Thirdbhaṇḍyatām bhaṇḍyetām bhaṇḍyantām


Future

MiddleSingularDualPlural
Firstbhaṇḍiṣye bhaṇḍiṣyāvahe bhaṇḍiṣyāmahe
Secondbhaṇḍiṣyase bhaṇḍiṣyethe bhaṇḍiṣyadhve
Thirdbhaṇḍiṣyate bhaṇḍiṣyete bhaṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhaṇḍitāsmi bhaṇḍitāsvaḥ bhaṇḍitāsmaḥ
Secondbhaṇḍitāsi bhaṇḍitāsthaḥ bhaṇḍitāstha
Thirdbhaṇḍitā bhaṇḍitārau bhaṇḍitāraḥ


Perfect

MiddleSingularDualPlural
Firstbabhaṇḍe babhaṇḍivahe babhaṇḍimahe
Secondbabhaṇḍiṣe babhaṇḍāthe babhaṇḍidhve
Thirdbabhaṇḍe babhaṇḍāte babhaṇḍire


Benedictive

ActiveSingularDualPlural
Firstbhaṇḍyāsam bhaṇḍyāsva bhaṇḍyāsma
Secondbhaṇḍyāḥ bhaṇḍyāstam bhaṇḍyāsta
Thirdbhaṇḍyāt bhaṇḍyāstām bhaṇḍyāsuḥ

Participles

Past Passive Participle
bhaṇḍita m. n. bhaṇḍitā f.

Past Active Participle
bhaṇḍitavat m. n. bhaṇḍitavatī f.

Present Middle Participle
bhaṇḍamāna m. n. bhaṇḍamānā f.

Present Passive Participle
bhaṇḍyamāna m. n. bhaṇḍyamānā f.

Future Middle Participle
bhaṇḍiṣyamāṇa m. n. bhaṇḍiṣyamāṇā f.

Future Passive Participle
bhaṇḍitavya m. n. bhaṇḍitavyā f.

Future Passive Participle
bhaṇḍya m. n. bhaṇḍyā f.

Future Passive Participle
bhaṇḍanīya m. n. bhaṇḍanīyā f.

Perfect Middle Participle
babhaṇḍāna m. n. babhaṇḍānā f.

Indeclinable forms

Infinitive
bhaṇḍitum

Absolutive
bhaṇḍitvā

Absolutive
-bhaṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria