Declension table of ?bhaṇḍitavyā

Deva

FeminineSingularDualPlural
Nominativebhaṇḍitavyā bhaṇḍitavye bhaṇḍitavyāḥ
Vocativebhaṇḍitavye bhaṇḍitavye bhaṇḍitavyāḥ
Accusativebhaṇḍitavyām bhaṇḍitavye bhaṇḍitavyāḥ
Instrumentalbhaṇḍitavyayā bhaṇḍitavyābhyām bhaṇḍitavyābhiḥ
Dativebhaṇḍitavyāyai bhaṇḍitavyābhyām bhaṇḍitavyābhyaḥ
Ablativebhaṇḍitavyāyāḥ bhaṇḍitavyābhyām bhaṇḍitavyābhyaḥ
Genitivebhaṇḍitavyāyāḥ bhaṇḍitavyayoḥ bhaṇḍitavyānām
Locativebhaṇḍitavyāyām bhaṇḍitavyayoḥ bhaṇḍitavyāsu

Adverb -bhaṇḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria