तिङन्तावली
भण्ड्
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भण्डते
भण्डेते
भण्डन्ते
मध्यम
भण्डसे
भण्डेथे
भण्डध्वे
उत्तम
भण्डे
भण्डावहे
भण्डामहे
कर्मणि
एक
द्वि
बहु
प्रथम
भण्ड्यते
भण्ड्येते
भण्ड्यन्ते
मध्यम
भण्ड्यसे
भण्ड्येथे
भण्ड्यध्वे
उत्तम
भण्ड्ये
भण्ड्यावहे
भण्ड्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अभण्डत
अभण्डेताम्
अभण्डन्त
मध्यम
अभण्डथाः
अभण्डेथाम्
अभण्डध्वम्
उत्तम
अभण्डे
अभण्डावहि
अभण्डामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अभण्ड्यत
अभण्ड्येताम्
अभण्ड्यन्त
मध्यम
अभण्ड्यथाः
अभण्ड्येथाम्
अभण्ड्यध्वम्
उत्तम
अभण्ड्ये
अभण्ड्यावहि
अभण्ड्यामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भण्डेत
भण्डेयाताम्
भण्डेरन्
मध्यम
भण्डेथाः
भण्डेयाथाम्
भण्डेध्वम्
उत्तम
भण्डेय
भण्डेवहि
भण्डेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
भण्ड्येत
भण्ड्येयाताम्
भण्ड्येरन्
मध्यम
भण्ड्येथाः
भण्ड्येयाथाम्
भण्ड्येध्वम्
उत्तम
भण्ड्येय
भण्ड्येवहि
भण्ड्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भण्डताम्
भण्डेताम्
भण्डन्ताम्
मध्यम
भण्डस्व
भण्डेथाम्
भण्डध्वम्
उत्तम
भण्डै
भण्डावहै
भण्डामहै
कर्मणि
एक
द्वि
बहु
प्रथम
भण्ड्यताम्
भण्ड्येताम्
भण्ड्यन्ताम्
मध्यम
भण्ड्यस्व
भण्ड्येथाम्
भण्ड्यध्वम्
उत्तम
भण्ड्यै
भण्ड्यावहै
भण्ड्यामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भण्डिष्यते
भण्डिष्येते
भण्डिष्यन्ते
मध्यम
भण्डिष्यसे
भण्डिष्येथे
भण्डिष्यध्वे
उत्तम
भण्डिष्ये
भण्डिष्यावहे
भण्डिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भण्डिता
भण्डितारौ
भण्डितारः
मध्यम
भण्डितासि
भण्डितास्थः
भण्डितास्थ
उत्तम
भण्डितास्मि
भण्डितास्वः
भण्डितास्मः
लिट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
बभण्डे
बभण्डाते
बभण्डिरे
मध्यम
बभण्डिषे
बभण्डाथे
बभण्डिध्वे
उत्तम
बभण्डे
बभण्डिवहे
बभण्डिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भण्ड्यात्
भण्ड्यास्ताम्
भण्ड्यासुः
मध्यम
भण्ड्याः
भण्ड्यास्तम्
भण्ड्यास्त
उत्तम
भण्ड्यासम्
भण्ड्यास्व
भण्ड्यास्म
कृदन्त
क्त
भण्डित
m.
n.
भण्डिता
f.
क्तवतु
भण्डितवत्
m.
n.
भण्डितवती
f.
शानच्
भण्डमान
m.
n.
भण्डमाना
f.
शानच् कर्मणि
भण्ड्यमान
m.
n.
भण्ड्यमाना
f.
लुडादेश आत्म
भण्डिष्यमाण
m.
n.
भण्डिष्यमाणा
f.
तव्य
भण्डितव्य
m.
n.
भण्डितव्या
f.
यत्
भण्ड्य
m.
n.
भण्ड्या
f.
अनीयर्
भण्डनीय
m.
n.
भण्डनीया
f.
लिडादेश आत्म
बभण्डान
m.
n.
बभण्डाना
f.
अव्यय
तुमुन्
भण्डितुम्
क्त्वा
भण्डित्वा
ल्यप्
॰भण्ड्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024