तिङन्तावली भण्ड्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमभण्डते भण्डेते भण्डन्ते
मध्यमभण्डसे भण्डेथे भण्डध्वे
उत्तमभण्डे भण्डावहे भण्डामहे


कर्मणिएकद्विबहु
प्रथमभण्ड्यते भण्ड्येते भण्ड्यन्ते
मध्यमभण्ड्यसे भण्ड्येथे भण्ड्यध्वे
उत्तमभण्ड्ये भण्ड्यावहे भण्ड्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअभण्डत अभण्डेताम् अभण्डन्त
मध्यमअभण्डथाः अभण्डेथाम् अभण्डध्वम्
उत्तमअभण्डे अभण्डावहि अभण्डामहि


कर्मणिएकद्विबहु
प्रथमअभण्ड्यत अभण्ड्येताम् अभण्ड्यन्त
मध्यमअभण्ड्यथाः अभण्ड्येथाम् अभण्ड्यध्वम्
उत्तमअभण्ड्ये अभण्ड्यावहि अभण्ड्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमभण्डेत भण्डेयाताम् भण्डेरन्
मध्यमभण्डेथाः भण्डेयाथाम् भण्डेध्वम्
उत्तमभण्डेय भण्डेवहि भण्डेमहि


कर्मणिएकद्विबहु
प्रथमभण्ड्येत भण्ड्येयाताम् भण्ड्येरन्
मध्यमभण्ड्येथाः भण्ड्येयाथाम् भण्ड्येध्वम्
उत्तमभण्ड्येय भण्ड्येवहि भण्ड्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमभण्डताम् भण्डेताम् भण्डन्ताम्
मध्यमभण्डस्व भण्डेथाम् भण्डध्वम्
उत्तमभण्डै भण्डावहै भण्डामहै


कर्मणिएकद्विबहु
प्रथमभण्ड्यताम् भण्ड्येताम् भण्ड्यन्ताम्
मध्यमभण्ड्यस्व भण्ड्येथाम् भण्ड्यध्वम्
उत्तमभण्ड्यै भण्ड्यावहै भण्ड्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमभण्डिष्यते भण्डिष्येते भण्डिष्यन्ते
मध्यमभण्डिष्यसे भण्डिष्येथे भण्डिष्यध्वे
उत्तमभण्डिष्ये भण्डिष्यावहे भण्डिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभण्डिता भण्डितारौ भण्डितारः
मध्यमभण्डितासि भण्डितास्थः भण्डितास्थ
उत्तमभण्डितास्मि भण्डितास्वः भण्डितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमबभण्डे बभण्डाते बभण्डिरे
मध्यमबभण्डिषे बभण्डाथे बभण्डिध्वे
उत्तमबभण्डे बभण्डिवहे बभण्डिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभण्ड्यात् भण्ड्यास्ताम् भण्ड्यासुः
मध्यमभण्ड्याः भण्ड्यास्तम् भण्ड्यास्त
उत्तमभण्ड्यासम् भण्ड्यास्व भण्ड्यास्म

कृदन्त

क्त
भण्डित m. n. भण्डिता f.

क्तवतु
भण्डितवत् m. n. भण्डितवती f.

शानच्
भण्डमान m. n. भण्डमाना f.

शानच् कर्मणि
भण्ड्यमान m. n. भण्ड्यमाना f.

लुडादेश आत्म
भण्डिष्यमाण m. n. भण्डिष्यमाणा f.

तव्य
भण्डितव्य m. n. भण्डितव्या f.

यत्
भण्ड्य m. n. भण्ड्या f.

अनीयर्
भण्डनीय m. n. भण्डनीया f.

लिडादेश आत्म
बभण्डान m. n. बभण्डाना f.

अव्यय

तुमुन्
भण्डितुम्

क्त्वा
भण्डित्वा

ल्यप्
॰भण्ड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria