Declension table of ?bhaṇḍiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhaṇḍiṣyamāṇaḥ | bhaṇḍiṣyamāṇau | bhaṇḍiṣyamāṇāḥ |
Vocative | bhaṇḍiṣyamāṇa | bhaṇḍiṣyamāṇau | bhaṇḍiṣyamāṇāḥ |
Accusative | bhaṇḍiṣyamāṇam | bhaṇḍiṣyamāṇau | bhaṇḍiṣyamāṇān |
Instrumental | bhaṇḍiṣyamāṇena | bhaṇḍiṣyamāṇābhyām | bhaṇḍiṣyamāṇaiḥ bhaṇḍiṣyamāṇebhiḥ |
Dative | bhaṇḍiṣyamāṇāya | bhaṇḍiṣyamāṇābhyām | bhaṇḍiṣyamāṇebhyaḥ |
Ablative | bhaṇḍiṣyamāṇāt | bhaṇḍiṣyamāṇābhyām | bhaṇḍiṣyamāṇebhyaḥ |
Genitive | bhaṇḍiṣyamāṇasya | bhaṇḍiṣyamāṇayoḥ | bhaṇḍiṣyamāṇānām |
Locative | bhaṇḍiṣyamāṇe | bhaṇḍiṣyamāṇayoḥ | bhaṇḍiṣyamāṇeṣu |