Conjugation tables of aj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstajāmi ajāvaḥ ajāmaḥ
Secondajasi ajathaḥ ajatha
Thirdajati ajataḥ ajanti


PassiveSingularDualPlural
Firstajye ajyāvahe ajyāmahe
Secondajyase ajyethe ajyadhve
Thirdajyate ajyete ajyante


Imperfect

ActiveSingularDualPlural
Firstājam ājāva ājāma
Secondājaḥ ājatam ājata
Thirdājat ājatām ājan


PassiveSingularDualPlural
Firstājye ājyāvahi ājyāmahi
Secondājyathāḥ ājyethām ājyadhvam
Thirdājyata ājyetām ājyanta


Optative

ActiveSingularDualPlural
Firstajeyam ajeva ajema
Secondajeḥ ajetam ajeta
Thirdajet ajetām ajeyuḥ


PassiveSingularDualPlural
Firstajyeya ajyevahi ajyemahi
Secondajyethāḥ ajyeyāthām ajyedhvam
Thirdajyeta ajyeyātām ajyeran


Imperative

ActiveSingularDualPlural
Firstajāni ajāva ajāma
Secondaja ajatam ajata
Thirdajatu ajatām ajantu


PassiveSingularDualPlural
Firstajyai ajyāvahai ajyāmahai
Secondajyasva ajyethām ajyadhvam
Thirdajyatām ajyetām ajyantām


Future

ActiveSingularDualPlural
Firstajiṣyāmi ajiṣyāvaḥ ajiṣyāmaḥ
Secondajiṣyasi ajiṣyathaḥ ajiṣyatha
Thirdajiṣyati ajiṣyataḥ ajiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstajitāsmi ajitāsvaḥ ajitāsmaḥ
Secondajitāsi ajitāsthaḥ ajitāstha
Thirdajitā ajitārau ajitāraḥ


Perfect

ActiveSingularDualPlural
Firstāja ājiva ājima
Secondājitha ājathuḥ āja
Thirdāja ājatuḥ ājuḥ


Aorist

ActiveSingularDualPlural
Firstājiṣam ājiṣva ājiṣma
Secondājīḥ ājiṣṭam ājiṣṭa
Thirdājīt ājiṣṭām ājiṣuḥ


MiddleSingularDualPlural
Firstājiṣi ājiṣvahi ājiṣmahi
Secondājiṣṭhāḥ ājiṣāthām ājidhvam
Thirdājiṣṭa ājiṣātām ājiṣata


Injunctive

ActiveSingularDualPlural
Firstajiṣam ajiṣva ajiṣma
Secondajīḥ ajiṣṭam ajiṣṭa
Thirdajīt ajiṣṭām ajiṣuḥ


MiddleSingularDualPlural
Firstajiṣi ajiṣvahi ajiṣmahi
Secondajiṣṭhāḥ ajiṣāthām ajidhvam
Thirdajiṣṭa ajiṣātām ajiṣata


Benedictive

ActiveSingularDualPlural
Firstajyāsam ajyāsva ajyāsma
Secondajyāḥ ajyāstam ajyāsta
Thirdajyāt ajyāstām ajyāsuḥ

Participles

Past Passive Participle
ajita m. n. ajitā f.

Past Active Participle
ajitavat m. n. ajitavatī f.

Present Active Participle
ajat m. n. ajantī f.

Present Passive Participle
ajyamāna m. n. ajyamānā f.

Future Active Participle
ajiṣyat m. n. ajiṣyantī f.

Future Passive Participle
ajitavya m. n. ajitavyā f.

Future Passive Participle
ajya m. n. ajyā f.

Future Passive Participle
ajanīya m. n. ajanīyā f.

Perfect Active Participle
ājivas m. n. ājuṣī f.

Indeclinable forms

Infinitive
ajitum

Absolutive
ajitvā

Absolutive
-ajya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria