तिङन्तावली अज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअजति अजतः अजन्ति
मध्यमअजसि अजथः अजथ
उत्तमअजामि अजावः अजामः


कर्मणिएकद्विबहु
प्रथमअज्यते अज्येते अज्यन्ते
मध्यमअज्यसे अज्येथे अज्यध्वे
उत्तमअज्ये अज्यावहे अज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआजत् आजताम् आजन्
मध्यमआजः आजतम् आजत
उत्तमआजम् आजाव आजाम


कर्मणिएकद्विबहु
प्रथमआज्यत आज्येताम् आज्यन्त
मध्यमआज्यथाः आज्येथाम् आज्यध्वम्
उत्तमआज्ये आज्यावहि आज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअजेत् अजेताम् अजेयुः
मध्यमअजेः अजेतम् अजेत
उत्तमअजेयम् अजेव अजेम


कर्मणिएकद्विबहु
प्रथमअज्येत अज्येयाताम् अज्येरन्
मध्यमअज्येथाः अज्येयाथाम् अज्येध्वम्
उत्तमअज्येय अज्येवहि अज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअजतु अजताम् अजन्तु
मध्यमअज अजतम् अजत
उत्तमअजानि अजाव अजाम


कर्मणिएकद्विबहु
प्रथमअज्यताम् अज्येताम् अज्यन्ताम्
मध्यमअज्यस्व अज्येथाम् अज्यध्वम्
उत्तमअज्यै अज्यावहै अज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअजिष्यति अजिष्यतः अजिष्यन्ति
मध्यमअजिष्यसि अजिष्यथः अजिष्यथ
उत्तमअजिष्यामि अजिष्यावः अजिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमअजिता अजितारौ अजितारः
मध्यमअजितासि अजितास्थः अजितास्थ
उत्तमअजितास्मि अजितास्वः अजितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआज आजतुः आजुः
मध्यमआजिथ आजथुः आज
उत्तमआज आजिव आजिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमआजीत् आजिष्टाम् आजिषुः
मध्यमआजीः आजिष्टम् आजिष्ट
उत्तमआजिषम् आजिष्व आजिष्म


आत्मनेपदेएकद्विबहु
प्रथमआजिष्ट आजिषाताम् आजिषत
मध्यमआजिष्ठाः आजिषाथाम् आजिध्वम्
उत्तमआजिषि आजिष्वहि आजिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमअजीत् अजिष्टाम् अजिषुः
मध्यमअजीः अजिष्टम् अजिष्ट
उत्तमअजिषम् अजिष्व अजिष्म


आत्मनेपदेएकद्विबहु
प्रथमअजिष्ट अजिषाताम् अजिषत
मध्यमअजिष्ठाः अजिषाथाम् अजिध्वम्
उत्तमअजिषि अजिष्वहि अजिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअज्यात् अज्यास्ताम् अज्यासुः
मध्यमअज्याः अज्यास्तम् अज्यास्त
उत्तमअज्यासम् अज्यास्व अज्यास्म

कृदन्त

क्त
अजित m. n. अजिता f.

क्तवतु
अजितवत् m. n. अजितवती f.

शतृ
अजत् m. n. अजन्ती f.

शानच् कर्मणि
अज्यमान m. n. अज्यमाना f.

लुडादेश पर
अजिष्यत् m. n. अजिष्यन्ती f.

तव्य
अजितव्य m. n. अजितव्या f.

यत्
अज्य m. n. अज्या f.

अनीयर्
अजनीय m. n. अजनीया f.

लिडादेश पर
आजिवस् m. n. आजुषी f.

अव्यय

तुमुन्
अजितुम्

क्त्वा
अजित्वा

ल्यप्
॰अज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria