Declension table of ?ajitavyā

Deva

FeminineSingularDualPlural
Nominativeajitavyā ajitavye ajitavyāḥ
Vocativeajitavye ajitavye ajitavyāḥ
Accusativeajitavyām ajitavye ajitavyāḥ
Instrumentalajitavyayā ajitavyābhyām ajitavyābhiḥ
Dativeajitavyāyai ajitavyābhyām ajitavyābhyaḥ
Ablativeajitavyāyāḥ ajitavyābhyām ajitavyābhyaḥ
Genitiveajitavyāyāḥ ajitavyayoḥ ajitavyānām
Locativeajitavyāyām ajitavyayoḥ ajitavyāsu

Adverb -ajitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria