Conjugation tables of
dhī_1
Deva
Primary Conjugation
Present
Middle
Singular
Dual
Plural
First
dhīye
dhīyāvahe
dhīyāmahe
Second
dhīyase
dhīyethe
dhīyadhve
Third
dhīyate
dhīyete
dhīyante
Passive
Singular
Dual
Plural
First
dhīye
dhīyāvahe
dhīyāmahe
Second
dhīyase
dhīyethe
dhīyadhve
Third
dhīyate
dhīyete
dhīyante
Imperfect
Middle
Singular
Dual
Plural
First
adhīye
adhīyāvahi
adhīyāmahi
Second
adhīyathāḥ
adhīyethām
adhīyadhvam
Third
adhīyata
adhīyetām
adhīyanta
Passive
Singular
Dual
Plural
First
adhīye
adhīyāvahi
adhīyāmahi
Second
adhīyathāḥ
adhīyethām
adhīyadhvam
Third
adhīyata
adhīyetām
adhīyanta
Optative
Middle
Singular
Dual
Plural
First
dhīyeya
dhīyevahi
dhīyemahi
Second
dhīyethāḥ
dhīyeyāthām
dhīyedhvam
Third
dhīyeta
dhīyeyātām
dhīyeran
Passive
Singular
Dual
Plural
First
dhīyeya
dhīyevahi
dhīyemahi
Second
dhīyethāḥ
dhīyeyāthām
dhīyedhvam
Third
dhīyeta
dhīyeyātām
dhīyeran
Imperative
Middle
Singular
Dual
Plural
First
dhīyai
dhīyāvahai
dhīyāmahai
Second
dhīyasva
dhīyethām
dhīyadhvam
Third
dhīyatām
dhīyetām
dhīyantām
Passive
Singular
Dual
Plural
First
dhīyai
dhīyāvahai
dhīyāmahai
Second
dhīyasva
dhīyethām
dhīyadhvam
Third
dhīyatām
dhīyetām
dhīyantām
Benedictive
Active
Singular
Dual
Plural
First
dhīyāsam
dhīyāsva
dhīyāsma
Second
dhīyāḥ
dhīyāstam
dhīyāsta
Third
dhīyāt
dhīyāstām
dhīyāsuḥ
Participles
Past Passive Participle
dhīta
m.
n.
dhītā
f.
Past Active Participle
dhītavat
m.
n.
dhītavatī
f.
Present Middle Participle
dhīyamāna
m.
n.
dhīyamānā
f.
Present Passive Participle
dhīyamāna
m.
n.
dhīyamānā
f.
Future Passive Participle
dheya
m.
n.
dheyā
f.
Future Passive Participle
dhayanīya
m.
n.
dhayanīyā
f.
Indeclinable forms
Absolutive
dhītvā
Absolutive
-dhīya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024