तिङन्तावली धी१

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमधीयते धीयेते धीयन्ते
मध्यमधीयसे धीयेथे धीयध्वे
उत्तमधीये धीयावहे धीयामहे


कर्मणिएकद्विबहु
प्रथमधीयते धीयेते धीयन्ते
मध्यमधीयसे धीयेथे धीयध्वे
उत्तमधीये धीयावहे धीयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअधीयत अधीयेताम् अधीयन्त
मध्यमअधीयथाः अधीयेथाम् अधीयध्वम्
उत्तमअधीये अधीयावहि अधीयामहि


कर्मणिएकद्विबहु
प्रथमअधीयत अधीयेताम् अधीयन्त
मध्यमअधीयथाः अधीयेथाम् अधीयध्वम्
उत्तमअधीये अधीयावहि अधीयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमधीयेत धीयेयाताम् धीयेरन्
मध्यमधीयेथाः धीयेयाथाम् धीयेध्वम्
उत्तमधीयेय धीयेवहि धीयेमहि


कर्मणिएकद्विबहु
प्रथमधीयेत धीयेयाताम् धीयेरन्
मध्यमधीयेथाः धीयेयाथाम् धीयेध्वम्
उत्तमधीयेय धीयेवहि धीयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमधीयताम् धीयेताम् धीयन्ताम्
मध्यमधीयस्व धीयेथाम् धीयध्वम्
उत्तमधीयै धीयावहै धीयामहै


कर्मणिएकद्विबहु
प्रथमधीयताम् धीयेताम् धीयन्ताम्
मध्यमधीयस्व धीयेथाम् धीयध्वम्
उत्तमधीयै धीयावहै धीयामहै


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमधीयात् धीयास्ताम् धीयासुः
मध्यमधीयाः धीयास्तम् धीयास्त
उत्तमधीयासम् धीयास्व धीयास्म

कृदन्त

क्त
धीत m. n. धीता f.

क्तवतु
धीतवत् m. n. धीतवती f.

शानच्
धीयमान m. n. धीयमाना f.

शानच् कर्मणि
धीयमान m. n. धीयमाना f.

यत्
धेय m. n. धेया f.

अनीयर्
धयनीय m. n. धयनीया f.

अव्यय

क्त्वा
धीत्वा

ल्यप्
॰धीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria