Declension table of ?dhayanīya

Deva

NeuterSingularDualPlural
Nominativedhayanīyam dhayanīye dhayanīyāni
Vocativedhayanīya dhayanīye dhayanīyāni
Accusativedhayanīyam dhayanīye dhayanīyāni
Instrumentaldhayanīyena dhayanīyābhyām dhayanīyaiḥ
Dativedhayanīyāya dhayanīyābhyām dhayanīyebhyaḥ
Ablativedhayanīyāt dhayanīyābhyām dhayanīyebhyaḥ
Genitivedhayanīyasya dhayanīyayoḥ dhayanīyānām
Locativedhayanīye dhayanīyayoḥ dhayanīyeṣu

Compound dhayanīya -

Adverb -dhayanīyam -dhayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria