Conjugation tables of
dhā_2
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhayāmi
dhayāvaḥ
dhayāmaḥ
Second
dhayasi
dhayathaḥ
dhayatha
Third
dhayati
dhayataḥ
dhayanti
Passive
Singular
Dual
Plural
First
dhīye
dhīyāvahe
dhīyāmahe
Second
dhīyase
dhīyethe
dhīyadhve
Third
dhīyate
dhīyete
dhīyante
Imperfect
Active
Singular
Dual
Plural
First
adhayam
adhayāva
adhayāma
Second
adhayaḥ
adhayatam
adhayata
Third
adhayat
adhayatām
adhayan
Passive
Singular
Dual
Plural
First
adhīye
adhīyāvahi
adhīyāmahi
Second
adhīyathāḥ
adhīyethām
adhīyadhvam
Third
adhīyata
adhīyetām
adhīyanta
Optative
Active
Singular
Dual
Plural
First
dhayeyam
dhayeva
dhayema
Second
dhayeḥ
dhayetam
dhayeta
Third
dhayet
dhayetām
dhayeyuḥ
Passive
Singular
Dual
Plural
First
dhīyeya
dhīyevahi
dhīyemahi
Second
dhīyethāḥ
dhīyeyāthām
dhīyedhvam
Third
dhīyeta
dhīyeyātām
dhīyeran
Imperative
Active
Singular
Dual
Plural
First
dhayāni
dhayāva
dhayāma
Second
dhaya
dhayatam
dhayata
Third
dhayatu
dhayatām
dhayantu
Passive
Singular
Dual
Plural
First
dhīyai
dhīyāvahai
dhīyāmahai
Second
dhīyasva
dhīyethām
dhīyadhvam
Third
dhīyatām
dhīyetām
dhīyantām
Future
Active
Singular
Dual
Plural
First
dhāsyāmi
dhāsyāvaḥ
dhāsyāmaḥ
Second
dhāsyasi
dhāsyathaḥ
dhāsyatha
Third
dhāsyati
dhāsyataḥ
dhāsyanti
Future2
Active
Singular
Dual
Plural
First
dhātāsmi
dhātāsvaḥ
dhātāsmaḥ
Second
dhātāsi
dhātāsthaḥ
dhātāstha
Third
dhātā
dhātārau
dhātāraḥ
Perfect
Active
Singular
Dual
Plural
First
dadhau
dadhiva
dadhima
Second
dadhitha
dadhātha
dadhathuḥ
dadha
Third
dadhau
dadhatuḥ
dadhuḥ
Aorist
Active
Singular
Dual
Plural
First
adhām
adhāva
adhāma
Second
adhāḥ
adhātam
adhāta
Third
adhāt
adhātām
adhuḥ
Passive
Singular
Dual
Plural
First
Second
Third
adhāyi
Benedictive
Active
Singular
Dual
Plural
First
dhīyāsam
dhīyāsva
dhīyāsma
Second
dhīyāḥ
dhīyāstam
dhīyāsta
Third
dhīyāt
dhīyāstām
dhīyāsuḥ
Participles
Past Passive Participle
dhīta
m.
n.
dhītā
f.
Past Active Participle
dhītavat
m.
n.
dhītavatī
f.
Present Active Participle
dhayat
m.
n.
dhayantī
f.
Present Passive Participle
dhīyamāna
m.
n.
dhīyamānā
f.
Future Active Participle
dhāsyat
m.
n.
dhāsyantī
f.
Future Passive Participle
dhātavya
m.
n.
dhātavyā
f.
Future Passive Participle
dheya
m.
n.
dheyā
f.
Future Passive Participle
dhānīya
m.
n.
dhānīyā
f.
Perfect Active Participle
dadhivas
m.
n.
dadhuṣī
f.
Indeclinable forms
Infinitive
dhātum
Absolutive
dhītvā
Absolutive
-dhīya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025