Conjugation tables of ?psā
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
psāmi
psāvaḥ
psāmaḥ
Second
psāsi
psāthaḥ
psātha
Third
psāti
psātaḥ
psānti
Middle
Singular
Dual
Plural
First
psai
psāvahe
psāmahe
Second
psāse
psāthe
psādhve
Third
psāte
psāte
psāte
Passive
Singular
Dual
Plural
First
psīye
psīyāvahe
psīyāmahe
Second
psīyase
psīyethe
psīyadhve
Third
psīyate
psīyete
psīyante
Imperfect
Active
Singular
Dual
Plural
First
apsām
apsāva
apsāma
Second
apsāḥ
apsātam
apsāta
Third
apsāt
apsātām
apsuḥ
apsān
Middle
Singular
Dual
Plural
First
apse
apsāvahi
apsāmahi
Second
apsāthāḥ
apsāthām
apsādhvam
Third
apsāta
apsātām
apsāta
Passive
Singular
Dual
Plural
First
apsīye
apsīyāvahi
apsīyāmahi
Second
apsīyathāḥ
apsīyethām
apsīyadhvam
Third
apsīyata
apsīyetām
apsīyanta
Optative
Active
Singular
Dual
Plural
First
psāyām
psāyāva
psāyāma
Second
psāyāḥ
psāyātam
psāyāta
Third
psāyāt
psāyātām
psāyuḥ
Middle
Singular
Dual
Plural
First
pseya
psevahi
psemahi
Second
psethāḥ
pseyāthām
psedhvam
Third
pseta
pseyātām
pseran
Passive
Singular
Dual
Plural
First
psīyeya
psīyevahi
psīyemahi
Second
psīyethāḥ
psīyeyāthām
psīyedhvam
Third
psīyeta
psīyeyātām
psīyeran
Imperative
Active
Singular
Dual
Plural
First
psāni
psāva
psāma
Second
psāhi
psātam
psāta
Third
psātu
psātām
psāntu
Middle
Singular
Dual
Plural
First
psai
psāvahai
psāmahai
Second
psāsva
psāthām
psādhvam
Third
psātām
psātām
psātām
Passive
Singular
Dual
Plural
First
psīyai
psīyāvahai
psīyāmahai
Second
psīyasva
psīyethām
psīyadhvam
Third
psīyatām
psīyetām
psīyantām
Future
Active
Singular
Dual
Plural
First
psāsyāmi
psāsyāvaḥ
psāsyāmaḥ
Second
psāsyasi
psāsyathaḥ
psāsyatha
Third
psāsyati
psāsyataḥ
psāsyanti
Middle
Singular
Dual
Plural
First
psāsye
psāsyāvahe
psāsyāmahe
Second
psāsyase
psāsyethe
psāsyadhve
Third
psāsyate
psāsyete
psāsyante
Future2
Active
Singular
Dual
Plural
First
psātāsmi
psātāsvaḥ
psātāsmaḥ
Second
psātāsi
psātāsthaḥ
psātāstha
Third
psātā
psātārau
psātāraḥ
Perfect
Active
Singular
Dual
Plural
First
papsau
papsiva
papsima
Second
papsitha
papsātha
papsathuḥ
papsa
Third
papsau
papsatuḥ
papsuḥ
Middle
Singular
Dual
Plural
First
papse
papsivahe
papsimahe
Second
papsiṣe
papsāthe
papsidhve
Third
papse
papsāte
papsire
Benedictive
Active
Singular
Dual
Plural
First
psīyāsam
psīyāsva
psīyāsma
Second
psīyāḥ
psīyāstam
psīyāsta
Third
psīyāt
psīyāstām
psīyāsuḥ
Participles
Past Passive Participle
psīta
m.
n.
psītā
f.
Past Active Participle
psītavat
m.
n.
psītavatī
f.
Present Active Participle
psāt
m.
n.
psātī
f.
Present Middle Participle
psāna
m.
n.
psānā
f.
Present Passive Participle
psīyamāna
m.
n.
psīyamānā
f.
Future Active Participle
psāsyat
m.
n.
psāsyantī
f.
Future Middle Participle
psāsyamāna
m.
n.
psāsyamānā
f.
Future Passive Participle
psātavya
m.
n.
psātavyā
f.
Future Passive Participle
pseya
m.
n.
pseyā
f.
Future Passive Participle
psānīya
m.
n.
psānīyā
f.
Perfect Active Participle
papsivas
m.
n.
papsuṣī
f.
Perfect Middle Participle
papsāna
m.
n.
papsānā
f.
Indeclinable forms
Infinitive
psātum
Absolutive
psītvā
Absolutive
-psīya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024