Conjugation tables of yat_1

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstyataye yatayāvahe yatayāmahe
Secondyatayase yatayethe yatayadhve
Thirdyatayate yatayete yatayante


PassiveSingularDualPlural
Firstyatye yatyāvahe yatyāmahe
Secondyatyase yatyethe yatyadhve
Thirdyatyate yatyete yatyante


Imperfect

MiddleSingularDualPlural
Firstayataye ayatayāvahi ayatayāmahi
Secondayatayathāḥ ayatayethām ayatayadhvam
Thirdayatayata ayatayetām ayatayanta


PassiveSingularDualPlural
Firstayatye ayatyāvahi ayatyāmahi
Secondayatyathāḥ ayatyethām ayatyadhvam
Thirdayatyata ayatyetām ayatyanta


Optative

MiddleSingularDualPlural
Firstyatayeya yatayevahi yatayemahi
Secondyatayethāḥ yatayeyāthām yatayedhvam
Thirdyatayeta yatayeyātām yatayeran


PassiveSingularDualPlural
Firstyatyeya yatyevahi yatyemahi
Secondyatyethāḥ yatyeyāthām yatyedhvam
Thirdyatyeta yatyeyātām yatyeran


Imperative

MiddleSingularDualPlural
Firstyatayai yatayāvahai yatayāmahai
Secondyatayasva yatayethām yatayadhvam
Thirdyatayatām yatayetām yatayantām


PassiveSingularDualPlural
Firstyatyai yatyāvahai yatyāmahai
Secondyatyasva yatyethām yatyadhvam
Thirdyatyatām yatyetām yatyantām


Future

MiddleSingularDualPlural
Firstyatayiṣye yatayiṣyāvahe yatayiṣyāmahe
Secondyatayiṣyase yatayiṣyethe yatayiṣyadhve
Thirdyatayiṣyate yatayiṣyete yatayiṣyante


Future2

ActiveSingularDualPlural
Firstyatayitāsmi yatayitāsvaḥ yatayitāsmaḥ
Secondyatayitāsi yatayitāsthaḥ yatayitāstha
Thirdyatayitā yatayitārau yatayitāraḥ

Participles

Past Passive Participle
yatita m. n. yatitā f.

Past Active Participle
yatitavat m. n. yatitavatī f.

Present Middle Participle
yatayamāna m. n. yatayamānā f.

Present Passive Participle
yatyamāna m. n. yatyamānā f.

Future Middle Participle
yatayiṣyamāṇa m. n. yatayiṣyamāṇā f.

Future Passive Participle
yatayitavya m. n. yatayitavyā f.

Future Passive Participle
yatya m. n. yatyā f.

Future Passive Participle
yatanīya m. n. yatanīyā f.

Indeclinable forms

Infinitive
yatayitum

Absolutive
yatayitvā

Absolutive
-yatayya

Periphrastic Perfect
yatayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstyātayāmi yātayāvaḥ yātayāmaḥ
Secondyātayasi yātayathaḥ yātayatha
Thirdyātayati yātayataḥ yātayanti


MiddleSingularDualPlural
Firstyātaye yātayāvahe yātayāmahe
Secondyātayase yātayethe yātayadhve
Thirdyātayate yātayete yātayante


PassiveSingularDualPlural
Firstyātye yātyāvahe yātyāmahe
Secondyātyase yātyethe yātyadhve
Thirdyātyate yātyete yātyante


Imperfect

ActiveSingularDualPlural
Firstayātayam ayātayāva ayātayāma
Secondayātayaḥ ayātayatam ayātayata
Thirdayātayat ayātayatām ayātayan


MiddleSingularDualPlural
Firstayātaye ayātayāvahi ayātayāmahi
Secondayātayathāḥ ayātayethām ayātayadhvam
Thirdayātayata ayātayetām ayātayanta


PassiveSingularDualPlural
Firstayātye ayātyāvahi ayātyāmahi
Secondayātyathāḥ ayātyethām ayātyadhvam
Thirdayātyata ayātyetām ayātyanta


Optative

ActiveSingularDualPlural
Firstyātayeyam yātayeva yātayema
Secondyātayeḥ yātayetam yātayeta
Thirdyātayet yātayetām yātayeyuḥ


MiddleSingularDualPlural
Firstyātayeya yātayevahi yātayemahi
Secondyātayethāḥ yātayeyāthām yātayedhvam
Thirdyātayeta yātayeyātām yātayeran


PassiveSingularDualPlural
Firstyātyeya yātyevahi yātyemahi
Secondyātyethāḥ yātyeyāthām yātyedhvam
Thirdyātyeta yātyeyātām yātyeran


Imperative

ActiveSingularDualPlural
Firstyātayāni yātayāva yātayāma
Secondyātaya yātayatam yātayata
Thirdyātayatu yātayatām yātayantu


MiddleSingularDualPlural
Firstyātayai yātayāvahai yātayāmahai
Secondyātayasva yātayethām yātayadhvam
Thirdyātayatām yātayetām yātayantām


PassiveSingularDualPlural
Firstyātyai yātyāvahai yātyāmahai
Secondyātyasva yātyethām yātyadhvam
Thirdyātyatām yātyetām yātyantām


Future

ActiveSingularDualPlural
Firstyātayiṣyāmi yātayiṣyāvaḥ yātayiṣyāmaḥ
Secondyātayiṣyasi yātayiṣyathaḥ yātayiṣyatha
Thirdyātayiṣyati yātayiṣyataḥ yātayiṣyanti


MiddleSingularDualPlural
Firstyātayiṣye yātayiṣyāvahe yātayiṣyāmahe
Secondyātayiṣyase yātayiṣyethe yātayiṣyadhve
Thirdyātayiṣyate yātayiṣyete yātayiṣyante


Future2

ActiveSingularDualPlural
Firstyātayitāsmi yātayitāsvaḥ yātayitāsmaḥ
Secondyātayitāsi yātayitāsthaḥ yātayitāstha
Thirdyātayitā yātayitārau yātayitāraḥ

Participles

Past Passive Participle
yātita m. n. yātitā f.

Past Active Participle
yātitavat m. n. yātitavatī f.

Present Active Participle
yātayat m. n. yātayantī f.

Present Middle Participle
yātayamāna m. n. yātayamānā f.

Present Passive Participle
yātyamāna m. n. yātyamānā f.

Future Active Participle
yātayiṣyat m. n. yātayiṣyantī f.

Future Middle Participle
yātayiṣyamāṇa m. n. yātayiṣyamāṇā f.

Future Passive Participle
yātya m. n. yātyā f.

Future Passive Participle
yātanīya m. n. yātanīyā f.

Future Passive Participle
yātayitavya m. n. yātayitavyā f.

Indeclinable forms

Infinitive
yātayitum

Absolutive
yātayitvā

Absolutive
-yātya

Periphrastic Perfect
yātayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstyāyatye yāyatyāvahe yāyatyāmahe
Secondyāyatyase yāyatyethe yāyatyadhve
Thirdyāyatyate yāyatyete yāyatyante


Imperfect

MiddleSingularDualPlural
Firstayāyatye ayāyatyāvahi ayāyatyāmahi
Secondayāyatyathāḥ ayāyatyethām ayāyatyadhvam
Thirdayāyatyata ayāyatyetām ayāyatyanta


Optative

MiddleSingularDualPlural
Firstyāyatyeya yāyatyevahi yāyatyemahi
Secondyāyatyethāḥ yāyatyeyāthām yāyatyedhvam
Thirdyāyatyeta yāyatyeyātām yāyatyeran


Imperative

MiddleSingularDualPlural
Firstyāyatyai yāyatyāvahai yāyatyāmahai
Secondyāyatyasva yāyatyethām yāyatyadhvam
Thirdyāyatyatām yāyatyetām yāyatyantām

Participles

Present Middle Participle
yāyatyamāna m. n. yāyatyamānā f.

Indeclinable forms

Periphrastic Perfect
yāyatyām

Desiderative Conjugation

Present

MiddleSingularDualPlural
Firstyiyatiṣe yiyatiṣāvahe yiyatiṣāmahe
Secondyiyatiṣase yiyatiṣethe yiyatiṣadhve
Thirdyiyatiṣate yiyatiṣete yiyatiṣante


PassiveSingularDualPlural
Firstyiyatiṣye yiyatiṣyāvahe yiyatiṣyāmahe
Secondyiyatiṣyase yiyatiṣyethe yiyatiṣyadhve
Thirdyiyatiṣyate yiyatiṣyete yiyatiṣyante


Imperfect

MiddleSingularDualPlural
Firstayiyatiṣe ayiyatiṣāvahi ayiyatiṣāmahi
Secondayiyatiṣathāḥ ayiyatiṣethām ayiyatiṣadhvam
Thirdayiyatiṣata ayiyatiṣetām ayiyatiṣanta


PassiveSingularDualPlural
Firstayiyatiṣye ayiyatiṣyāvahi ayiyatiṣyāmahi
Secondayiyatiṣyathāḥ ayiyatiṣyethām ayiyatiṣyadhvam
Thirdayiyatiṣyata ayiyatiṣyetām ayiyatiṣyanta


Optative

MiddleSingularDualPlural
Firstyiyatiṣeya yiyatiṣevahi yiyatiṣemahi
Secondyiyatiṣethāḥ yiyatiṣeyāthām yiyatiṣedhvam
Thirdyiyatiṣeta yiyatiṣeyātām yiyatiṣeran


PassiveSingularDualPlural
Firstyiyatiṣyeya yiyatiṣyevahi yiyatiṣyemahi
Secondyiyatiṣyethāḥ yiyatiṣyeyāthām yiyatiṣyedhvam
Thirdyiyatiṣyeta yiyatiṣyeyātām yiyatiṣyeran


Imperative

MiddleSingularDualPlural
Firstyiyatiṣai yiyatiṣāvahai yiyatiṣāmahai
Secondyiyatiṣasva yiyatiṣethām yiyatiṣadhvam
Thirdyiyatiṣatām yiyatiṣetām yiyatiṣantām


PassiveSingularDualPlural
Firstyiyatiṣyai yiyatiṣyāvahai yiyatiṣyāmahai
Secondyiyatiṣyasva yiyatiṣyethām yiyatiṣyadhvam
Thirdyiyatiṣyatām yiyatiṣyetām yiyatiṣyantām


Future

MiddleSingularDualPlural
Firstyiyatiṣiṣye yiyatiṣiṣyāvahe yiyatiṣiṣyāmahe
Secondyiyatiṣiṣyase yiyatiṣiṣyethe yiyatiṣiṣyadhve
Thirdyiyatiṣiṣyate yiyatiṣiṣyete yiyatiṣiṣyante


Future2

ActiveSingularDualPlural
Firstyiyatiṣitāsmi yiyatiṣitāsvaḥ yiyatiṣitāsmaḥ
Secondyiyatiṣitāsi yiyatiṣitāsthaḥ yiyatiṣitāstha
Thirdyiyatiṣitā yiyatiṣitārau yiyatiṣitāraḥ

Participles

Past Passive Participle
yiyatiṣita m. n. yiyatiṣitā f.

Past Active Participle
yiyatiṣitavat m. n. yiyatiṣitavatī f.

Present Middle Participle
yiyatiṣamāṇa m. n. yiyatiṣamāṇā f.

Present Passive Participle
yiyatiṣyamāṇa m. n. yiyatiṣyamāṇā f.

Future Passive Participle
yiyatiṣitavya m. n. yiyatiṣitavyā f.

Future Passive Participle
yiyatiṣaṇīya m. n. yiyatiṣaṇīyā f.

Future Passive Participle
yiyatiṣya m. n. yiyatiṣyā f.

Indeclinable forms

Infinitive
yiyatiṣitum

Absolutive
yiyatiṣitvā

Absolutive
-yiyatiṣya

Periphrastic Perfect
yiyatiṣām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria