Declension table of ?yātayamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yātayamānam | yātayamāne | yātayamānāni |
Vocative | yātayamāna | yātayamāne | yātayamānāni |
Accusative | yātayamānam | yātayamāne | yātayamānāni |
Instrumental | yātayamānena | yātayamānābhyām | yātayamānaiḥ |
Dative | yātayamānāya | yātayamānābhyām | yātayamānebhyaḥ |
Ablative | yātayamānāt | yātayamānābhyām | yātayamānebhyaḥ |
Genitive | yātayamānasya | yātayamānayoḥ | yātayamānānām |
Locative | yātayamāne | yātayamānayoḥ | yātayamāneṣu |