Declension table of ?yātitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yātitavān | yātitavantau | yātitavantaḥ |
Vocative | yātitavan | yātitavantau | yātitavantaḥ |
Accusative | yātitavantam | yātitavantau | yātitavataḥ |
Instrumental | yātitavatā | yātitavadbhyām | yātitavadbhiḥ |
Dative | yātitavate | yātitavadbhyām | yātitavadbhyaḥ |
Ablative | yātitavataḥ | yātitavadbhyām | yātitavadbhyaḥ |
Genitive | yātitavataḥ | yātitavatoḥ | yātitavatām |
Locative | yātitavati | yātitavatoḥ | yātitavatsu |