Declension table of ?yatitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yatitavat | yatitavantī yatitavatī | yatitavanti |
Vocative | yatitavat | yatitavantī yatitavatī | yatitavanti |
Accusative | yatitavat | yatitavantī yatitavatī | yatitavanti |
Instrumental | yatitavatā | yatitavadbhyām | yatitavadbhiḥ |
Dative | yatitavate | yatitavadbhyām | yatitavadbhyaḥ |
Ablative | yatitavataḥ | yatitavadbhyām | yatitavadbhyaḥ |
Genitive | yatitavataḥ | yatitavatoḥ | yatitavatām |
Locative | yatitavati | yatitavatoḥ | yatitavatsu |