Conjugation tables of ?pūl
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
pūlayāmi
pūlayāvaḥ
pūlayāmaḥ
Second
pūlayasi
pūlayathaḥ
pūlayatha
Third
pūlayati
pūlayataḥ
pūlayanti
Middle
Singular
Dual
Plural
First
pūlaye
pūlayāvahe
pūlayāmahe
Second
pūlayase
pūlayethe
pūlayadhve
Third
pūlayate
pūlayete
pūlayante
Passive
Singular
Dual
Plural
First
pūlye
pūlyāvahe
pūlyāmahe
Second
pūlyase
pūlyethe
pūlyadhve
Third
pūlyate
pūlyete
pūlyante
Imperfect
Active
Singular
Dual
Plural
First
apūlayam
apūlayāva
apūlayāma
Second
apūlayaḥ
apūlayatam
apūlayata
Third
apūlayat
apūlayatām
apūlayan
Middle
Singular
Dual
Plural
First
apūlaye
apūlayāvahi
apūlayāmahi
Second
apūlayathāḥ
apūlayethām
apūlayadhvam
Third
apūlayata
apūlayetām
apūlayanta
Passive
Singular
Dual
Plural
First
apūlye
apūlyāvahi
apūlyāmahi
Second
apūlyathāḥ
apūlyethām
apūlyadhvam
Third
apūlyata
apūlyetām
apūlyanta
Optative
Active
Singular
Dual
Plural
First
pūlayeyam
pūlayeva
pūlayema
Second
pūlayeḥ
pūlayetam
pūlayeta
Third
pūlayet
pūlayetām
pūlayeyuḥ
Middle
Singular
Dual
Plural
First
pūlayeya
pūlayevahi
pūlayemahi
Second
pūlayethāḥ
pūlayeyāthām
pūlayedhvam
Third
pūlayeta
pūlayeyātām
pūlayeran
Passive
Singular
Dual
Plural
First
pūlyeya
pūlyevahi
pūlyemahi
Second
pūlyethāḥ
pūlyeyāthām
pūlyedhvam
Third
pūlyeta
pūlyeyātām
pūlyeran
Imperative
Active
Singular
Dual
Plural
First
pūlayāni
pūlayāva
pūlayāma
Second
pūlaya
pūlayatam
pūlayata
Third
pūlayatu
pūlayatām
pūlayantu
Middle
Singular
Dual
Plural
First
pūlayai
pūlayāvahai
pūlayāmahai
Second
pūlayasva
pūlayethām
pūlayadhvam
Third
pūlayatām
pūlayetām
pūlayantām
Passive
Singular
Dual
Plural
First
pūlyai
pūlyāvahai
pūlyāmahai
Second
pūlyasva
pūlyethām
pūlyadhvam
Third
pūlyatām
pūlyetām
pūlyantām
Future
Active
Singular
Dual
Plural
First
pūlayiṣyāmi
pūlayiṣyāvaḥ
pūlayiṣyāmaḥ
Second
pūlayiṣyasi
pūlayiṣyathaḥ
pūlayiṣyatha
Third
pūlayiṣyati
pūlayiṣyataḥ
pūlayiṣyanti
Middle
Singular
Dual
Plural
First
pūlayiṣye
pūlayiṣyāvahe
pūlayiṣyāmahe
Second
pūlayiṣyase
pūlayiṣyethe
pūlayiṣyadhve
Third
pūlayiṣyate
pūlayiṣyete
pūlayiṣyante
Future2
Active
Singular
Dual
Plural
First
pūlayitāsmi
pūlayitāsvaḥ
pūlayitāsmaḥ
Second
pūlayitāsi
pūlayitāsthaḥ
pūlayitāstha
Third
pūlayitā
pūlayitārau
pūlayitāraḥ
Participles
Past Passive Participle
pūlita
m.
n.
pūlitā
f.
Past Active Participle
pūlitavat
m.
n.
pūlitavatī
f.
Present Active Participle
pūlayat
m.
n.
pūlayantī
f.
Present Middle Participle
pūlayamāna
m.
n.
pūlayamānā
f.
Present Passive Participle
pūlyamāna
m.
n.
pūlyamānā
f.
Future Active Participle
pūlayiṣyat
m.
n.
pūlayiṣyantī
f.
Future Middle Participle
pūlayiṣyamāṇa
m.
n.
pūlayiṣyamāṇā
f.
Future Passive Participle
pūlayitavya
m.
n.
pūlayitavyā
f.
Future Passive Participle
pūlya
m.
n.
pūlyā
f.
Future Passive Participle
pūlanīya
m.
n.
pūlanīyā
f.
Indeclinable forms
Infinitive
pūlayitum
Absolutive
pūlayitvā
Absolutive
-pūlya
Periphrastic Perfect
pūlayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025