Declension table of ?pūlyamānā

Deva

FeminineSingularDualPlural
Nominativepūlyamānā pūlyamāne pūlyamānāḥ
Vocativepūlyamāne pūlyamāne pūlyamānāḥ
Accusativepūlyamānām pūlyamāne pūlyamānāḥ
Instrumentalpūlyamānayā pūlyamānābhyām pūlyamānābhiḥ
Dativepūlyamānāyai pūlyamānābhyām pūlyamānābhyaḥ
Ablativepūlyamānāyāḥ pūlyamānābhyām pūlyamānābhyaḥ
Genitivepūlyamānāyāḥ pūlyamānayoḥ pūlyamānānām
Locativepūlyamānāyām pūlyamānayoḥ pūlyamānāsu

Adverb -pūlyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria