Declension table of ?pūlya

Deva

MasculineSingularDualPlural
Nominativepūlyaḥ pūlyau pūlyāḥ
Vocativepūlya pūlyau pūlyāḥ
Accusativepūlyam pūlyau pūlyān
Instrumentalpūlyena pūlyābhyām pūlyaiḥ pūlyebhiḥ
Dativepūlyāya pūlyābhyām pūlyebhyaḥ
Ablativepūlyāt pūlyābhyām pūlyebhyaḥ
Genitivepūlyasya pūlyayoḥ pūlyānām
Locativepūlye pūlyayoḥ pūlyeṣu

Compound pūlya -

Adverb -pūlyam -pūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria