Declension table of ?pūlyamāna

Deva

NeuterSingularDualPlural
Nominativepūlyamānam pūlyamāne pūlyamānāni
Vocativepūlyamāna pūlyamāne pūlyamānāni
Accusativepūlyamānam pūlyamāne pūlyamānāni
Instrumentalpūlyamānena pūlyamānābhyām pūlyamānaiḥ
Dativepūlyamānāya pūlyamānābhyām pūlyamānebhyaḥ
Ablativepūlyamānāt pūlyamānābhyām pūlyamānebhyaḥ
Genitivepūlyamānasya pūlyamānayoḥ pūlyamānānām
Locativepūlyamāne pūlyamānayoḥ pūlyamāneṣu

Compound pūlyamāna -

Adverb -pūlyamānam -pūlyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria