Conjugation tables of ?traṃs
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
traṃsāmi
traṃsāvaḥ
traṃsāmaḥ
Second
traṃsasi
traṃsathaḥ
traṃsatha
Third
traṃsati
traṃsataḥ
traṃsanti
Middle
Singular
Dual
Plural
First
traṃse
traṃsāvahe
traṃsāmahe
Second
traṃsase
traṃsethe
traṃsadhve
Third
traṃsate
traṃsete
traṃsante
Passive
Singular
Dual
Plural
First
traṃsye
traṃsyāvahe
traṃsyāmahe
Second
traṃsyase
traṃsyethe
traṃsyadhve
Third
traṃsyate
traṃsyete
traṃsyante
Imperfect
Active
Singular
Dual
Plural
First
atraṃsam
atraṃsāva
atraṃsāma
Second
atraṃsaḥ
atraṃsatam
atraṃsata
Third
atraṃsat
atraṃsatām
atraṃsan
Middle
Singular
Dual
Plural
First
atraṃse
atraṃsāvahi
atraṃsāmahi
Second
atraṃsathāḥ
atraṃsethām
atraṃsadhvam
Third
atraṃsata
atraṃsetām
atraṃsanta
Passive
Singular
Dual
Plural
First
atraṃsye
atraṃsyāvahi
atraṃsyāmahi
Second
atraṃsyathāḥ
atraṃsyethām
atraṃsyadhvam
Third
atraṃsyata
atraṃsyetām
atraṃsyanta
Optative
Active
Singular
Dual
Plural
First
traṃseyam
traṃseva
traṃsema
Second
traṃseḥ
traṃsetam
traṃseta
Third
traṃset
traṃsetām
traṃseyuḥ
Middle
Singular
Dual
Plural
First
traṃseya
traṃsevahi
traṃsemahi
Second
traṃsethāḥ
traṃseyāthām
traṃsedhvam
Third
traṃseta
traṃseyātām
traṃseran
Passive
Singular
Dual
Plural
First
traṃsyeya
traṃsyevahi
traṃsyemahi
Second
traṃsyethāḥ
traṃsyeyāthām
traṃsyedhvam
Third
traṃsyeta
traṃsyeyātām
traṃsyeran
Imperative
Active
Singular
Dual
Plural
First
traṃsāni
traṃsāva
traṃsāma
Second
traṃsa
traṃsatam
traṃsata
Third
traṃsatu
traṃsatām
traṃsantu
Middle
Singular
Dual
Plural
First
traṃsai
traṃsāvahai
traṃsāmahai
Second
traṃsasva
traṃsethām
traṃsadhvam
Third
traṃsatām
traṃsetām
traṃsantām
Passive
Singular
Dual
Plural
First
traṃsyai
traṃsyāvahai
traṃsyāmahai
Second
traṃsyasva
traṃsyethām
traṃsyadhvam
Third
traṃsyatām
traṃsyetām
traṃsyantām
Future
Active
Singular
Dual
Plural
First
traṃsiṣyāmi
traṃsiṣyāvaḥ
traṃsiṣyāmaḥ
Second
traṃsiṣyasi
traṃsiṣyathaḥ
traṃsiṣyatha
Third
traṃsiṣyati
traṃsiṣyataḥ
traṃsiṣyanti
Middle
Singular
Dual
Plural
First
traṃsiṣye
traṃsiṣyāvahe
traṃsiṣyāmahe
Second
traṃsiṣyase
traṃsiṣyethe
traṃsiṣyadhve
Third
traṃsiṣyate
traṃsiṣyete
traṃsiṣyante
Future2
Active
Singular
Dual
Plural
First
traṃsitāsmi
traṃsitāsvaḥ
traṃsitāsmaḥ
Second
traṃsitāsi
traṃsitāsthaḥ
traṃsitāstha
Third
traṃsitā
traṃsitārau
traṃsitāraḥ
Perfect
Active
Singular
Dual
Plural
First
tatraṃsa
tatraṃsiva
tatraṃsima
Second
tatraṃsitha
tatraṃsathuḥ
tatraṃsa
Third
tatraṃsa
tatraṃsatuḥ
tatraṃsuḥ
Middle
Singular
Dual
Plural
First
tatraṃse
tatraṃsivahe
tatraṃsimahe
Second
tatraṃsiṣe
tatraṃsāthe
tatraṃsidhve
Third
tatraṃse
tatraṃsāte
tatraṃsire
Benedictive
Active
Singular
Dual
Plural
First
traṃsyāsam
traṃsyāsva
traṃsyāsma
Second
traṃsyāḥ
traṃsyāstam
traṃsyāsta
Third
traṃsyāt
traṃsyāstām
traṃsyāsuḥ
Participles
Past Passive Participle
traṃsita
m.
n.
traṃsitā
f.
Past Active Participle
traṃsitavat
m.
n.
traṃsitavatī
f.
Present Active Participle
traṃsat
m.
n.
traṃsantī
f.
Present Middle Participle
traṃsamāna
m.
n.
traṃsamānā
f.
Present Passive Participle
traṃsyamāna
m.
n.
traṃsyamānā
f.
Future Active Participle
traṃsiṣyat
m.
n.
traṃsiṣyantī
f.
Future Middle Participle
traṃsiṣyamāṇa
m.
n.
traṃsiṣyamāṇā
f.
Future Passive Participle
traṃsitavya
m.
n.
traṃsitavyā
f.
Future Passive Participle
traṃsya
m.
n.
traṃsyā
f.
Future Passive Participle
traṃsanīya
m.
n.
traṃsanīyā
f.
Perfect Active Participle
tatraṃsvas
m.
n.
tatraṃsuṣī
f.
Perfect Middle Participle
tatraṃsāna
m.
n.
tatraṃsānā
f.
Indeclinable forms
Infinitive
traṃsitum
Absolutive
traṃsitvā
Absolutive
-traṃsya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025