Conjugation tables of ?pinv
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
pinvāmi
pinvāvaḥ
pinvāmaḥ
Second
pinvasi
pinvathaḥ
pinvatha
Third
pinvati
pinvataḥ
pinvanti
Middle
Singular
Dual
Plural
First
pinve
pinvāvahe
pinvāmahe
Second
pinvase
pinvethe
pinvadhve
Third
pinvate
pinvete
pinvante
Passive
Singular
Dual
Plural
First
pinvye
pinvyāvahe
pinvyāmahe
Second
pinvyase
pinvyethe
pinvyadhve
Third
pinvyate
pinvyete
pinvyante
Imperfect
Active
Singular
Dual
Plural
First
apinvam
apinvāva
apinvāma
Second
apinvaḥ
apinvatam
apinvata
Third
apinvat
apinvatām
apinvan
Middle
Singular
Dual
Plural
First
apinve
apinvāvahi
apinvāmahi
Second
apinvathāḥ
apinvethām
apinvadhvam
Third
apinvata
apinvetām
apinvanta
Passive
Singular
Dual
Plural
First
apinvye
apinvyāvahi
apinvyāmahi
Second
apinvyathāḥ
apinvyethām
apinvyadhvam
Third
apinvyata
apinvyetām
apinvyanta
Optative
Active
Singular
Dual
Plural
First
pinveyam
pinveva
pinvema
Second
pinveḥ
pinvetam
pinveta
Third
pinvet
pinvetām
pinveyuḥ
Middle
Singular
Dual
Plural
First
pinveya
pinvevahi
pinvemahi
Second
pinvethāḥ
pinveyāthām
pinvedhvam
Third
pinveta
pinveyātām
pinveran
Passive
Singular
Dual
Plural
First
pinvyeya
pinvyevahi
pinvyemahi
Second
pinvyethāḥ
pinvyeyāthām
pinvyedhvam
Third
pinvyeta
pinvyeyātām
pinvyeran
Imperative
Active
Singular
Dual
Plural
First
pinvāni
pinvāva
pinvāma
Second
pinva
pinvatam
pinvata
Third
pinvatu
pinvatām
pinvantu
Middle
Singular
Dual
Plural
First
pinvai
pinvāvahai
pinvāmahai
Second
pinvasva
pinvethām
pinvadhvam
Third
pinvatām
pinvetām
pinvantām
Passive
Singular
Dual
Plural
First
pinvyai
pinvyāvahai
pinvyāmahai
Second
pinvyasva
pinvyethām
pinvyadhvam
Third
pinvyatām
pinvyetām
pinvyantām
Future
Active
Singular
Dual
Plural
First
pinviṣyāmi
pinviṣyāvaḥ
pinviṣyāmaḥ
Second
pinviṣyasi
pinviṣyathaḥ
pinviṣyatha
Third
pinviṣyati
pinviṣyataḥ
pinviṣyanti
Middle
Singular
Dual
Plural
First
pinviṣye
pinviṣyāvahe
pinviṣyāmahe
Second
pinviṣyase
pinviṣyethe
pinviṣyadhve
Third
pinviṣyate
pinviṣyete
pinviṣyante
Future2
Active
Singular
Dual
Plural
First
pinvitāsmi
pinvitāsvaḥ
pinvitāsmaḥ
Second
pinvitāsi
pinvitāsthaḥ
pinvitāstha
Third
pinvitā
pinvitārau
pinvitāraḥ
Perfect
Active
Singular
Dual
Plural
First
pipinva
pipinviva
pipinvima
Second
pipinvitha
pipinvathuḥ
pipinva
Third
pipinva
pipinvatuḥ
pipinvuḥ
Middle
Singular
Dual
Plural
First
pipinve
pipinvivahe
pipinvimahe
Second
pipinviṣe
pipinvāthe
pipinvidhve
Third
pipinve
pipinvāte
pipinvire
Benedictive
Active
Singular
Dual
Plural
First
pinvyāsam
pinvyāsva
pinvyāsma
Second
pinvyāḥ
pinvyāstam
pinvyāsta
Third
pinvyāt
pinvyāstām
pinvyāsuḥ
Participles
Past Passive Participle
pinvita
m.
n.
pinvitā
f.
Past Active Participle
pinvitavat
m.
n.
pinvitavatī
f.
Present Active Participle
pinvat
m.
n.
pinvantī
f.
Present Middle Participle
pinvamāna
m.
n.
pinvamānā
f.
Present Passive Participle
pinvyamāna
m.
n.
pinvyamānā
f.
Future Active Participle
pinviṣyat
m.
n.
pinviṣyantī
f.
Future Middle Participle
pinviṣyamāṇa
m.
n.
pinviṣyamāṇā
f.
Future Passive Participle
pinvitavya
m.
n.
pinvitavyā
f.
Future Passive Participle
pinvya
m.
n.
pinvyā
f.
Future Passive Participle
pinvanīya
m.
n.
pinvanīyā
f.
Perfect Active Participle
pipinvvas
m.
n.
pipinvuṣī
f.
Perfect Middle Participle
pipinvāna
m.
n.
pipinvānā
f.
Indeclinable forms
Infinitive
pinvitum
Absolutive
pinvitvā
Absolutive
-pinvya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025