Conjugation tables of ?piṃs
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
piṃsāmi
piṃsāvaḥ
piṃsāmaḥ
Second
piṃsasi
piṃsathaḥ
piṃsatha
Third
piṃsati
piṃsataḥ
piṃsanti
Middle
Singular
Dual
Plural
First
piṃse
piṃsāvahe
piṃsāmahe
Second
piṃsase
piṃsethe
piṃsadhve
Third
piṃsate
piṃsete
piṃsante
Passive
Singular
Dual
Plural
First
piṃsye
piṃsyāvahe
piṃsyāmahe
Second
piṃsyase
piṃsyethe
piṃsyadhve
Third
piṃsyate
piṃsyete
piṃsyante
Imperfect
Active
Singular
Dual
Plural
First
apiṃsam
apiṃsāva
apiṃsāma
Second
apiṃsaḥ
apiṃsatam
apiṃsata
Third
apiṃsat
apiṃsatām
apiṃsan
Middle
Singular
Dual
Plural
First
apiṃse
apiṃsāvahi
apiṃsāmahi
Second
apiṃsathāḥ
apiṃsethām
apiṃsadhvam
Third
apiṃsata
apiṃsetām
apiṃsanta
Passive
Singular
Dual
Plural
First
apiṃsye
apiṃsyāvahi
apiṃsyāmahi
Second
apiṃsyathāḥ
apiṃsyethām
apiṃsyadhvam
Third
apiṃsyata
apiṃsyetām
apiṃsyanta
Optative
Active
Singular
Dual
Plural
First
piṃseyam
piṃseva
piṃsema
Second
piṃseḥ
piṃsetam
piṃseta
Third
piṃset
piṃsetām
piṃseyuḥ
Middle
Singular
Dual
Plural
First
piṃseya
piṃsevahi
piṃsemahi
Second
piṃsethāḥ
piṃseyāthām
piṃsedhvam
Third
piṃseta
piṃseyātām
piṃseran
Passive
Singular
Dual
Plural
First
piṃsyeya
piṃsyevahi
piṃsyemahi
Second
piṃsyethāḥ
piṃsyeyāthām
piṃsyedhvam
Third
piṃsyeta
piṃsyeyātām
piṃsyeran
Imperative
Active
Singular
Dual
Plural
First
piṃsāni
piṃsāva
piṃsāma
Second
piṃsa
piṃsatam
piṃsata
Third
piṃsatu
piṃsatām
piṃsantu
Middle
Singular
Dual
Plural
First
piṃsai
piṃsāvahai
piṃsāmahai
Second
piṃsasva
piṃsethām
piṃsadhvam
Third
piṃsatām
piṃsetām
piṃsantām
Passive
Singular
Dual
Plural
First
piṃsyai
piṃsyāvahai
piṃsyāmahai
Second
piṃsyasva
piṃsyethām
piṃsyadhvam
Third
piṃsyatām
piṃsyetām
piṃsyantām
Future
Active
Singular
Dual
Plural
First
piṃsiṣyāmi
piṃsiṣyāvaḥ
piṃsiṣyāmaḥ
Second
piṃsiṣyasi
piṃsiṣyathaḥ
piṃsiṣyatha
Third
piṃsiṣyati
piṃsiṣyataḥ
piṃsiṣyanti
Middle
Singular
Dual
Plural
First
piṃsiṣye
piṃsiṣyāvahe
piṃsiṣyāmahe
Second
piṃsiṣyase
piṃsiṣyethe
piṃsiṣyadhve
Third
piṃsiṣyate
piṃsiṣyete
piṃsiṣyante
Future2
Active
Singular
Dual
Plural
First
piṃsitāsmi
piṃsitāsvaḥ
piṃsitāsmaḥ
Second
piṃsitāsi
piṃsitāsthaḥ
piṃsitāstha
Third
piṃsitā
piṃsitārau
piṃsitāraḥ
Perfect
Active
Singular
Dual
Plural
First
pipiṃsa
pipiṃsiva
pipiṃsima
Second
pipiṃsitha
pipiṃsathuḥ
pipiṃsa
Third
pipiṃsa
pipiṃsatuḥ
pipiṃsuḥ
Middle
Singular
Dual
Plural
First
pipiṃse
pipiṃsivahe
pipiṃsimahe
Second
pipiṃsiṣe
pipiṃsāthe
pipiṃsidhve
Third
pipiṃse
pipiṃsāte
pipiṃsire
Benedictive
Active
Singular
Dual
Plural
First
piṃṣyāsam
piṃṣyāsva
piṃṣyāsma
Second
piṃṣyāḥ
piṃṣyāstam
piṃṣyāsta
Third
piṃṣyāt
piṃṣyāstām
piṃṣyāsuḥ
Participles
Past Passive Participle
piṃsita
m.
n.
piṃsitā
f.
Past Active Participle
piṃsitavat
m.
n.
piṃsitavatī
f.
Present Active Participle
piṃsat
m.
n.
piṃsantī
f.
Present Middle Participle
piṃsamāna
m.
n.
piṃsamānā
f.
Present Passive Participle
piṃsyamāna
m.
n.
piṃsyamānā
f.
Future Active Participle
piṃsiṣyat
m.
n.
piṃsiṣyantī
f.
Future Middle Participle
piṃsiṣyamāṇa
m.
n.
piṃsiṣyamāṇā
f.
Future Passive Participle
piṃsitavya
m.
n.
piṃsitavyā
f.
Future Passive Participle
piṃṣya
m.
n.
piṃṣyā
f.
Future Passive Participle
piṃsanīya
m.
n.
piṃsanīyā
f.
Perfect Active Participle
pipiṃṣvas
m.
n.
pipiṃsuṣī
f.
Perfect Middle Participle
pipiṃsāna
m.
n.
pipiṃsānā
f.
Indeclinable forms
Infinitive
piṃsitum
Absolutive
piṃsitvā
Absolutive
-piṃṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024