Conjugation tables of ?nay
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
nayāmi
nayāvaḥ
nayāmaḥ
Second
nayasi
nayathaḥ
nayatha
Third
nayati
nayataḥ
nayanti
Middle
Singular
Dual
Plural
First
naye
nayāvahe
nayāmahe
Second
nayase
nayethe
nayadhve
Third
nayate
nayete
nayante
Passive
Singular
Dual
Plural
First
nayye
nayyāvahe
nayyāmahe
Second
nayyase
nayyethe
nayyadhve
Third
nayyate
nayyete
nayyante
Imperfect
Active
Singular
Dual
Plural
First
anayam
anayāva
anayāma
Second
anayaḥ
anayatam
anayata
Third
anayat
anayatām
anayan
Middle
Singular
Dual
Plural
First
anaye
anayāvahi
anayāmahi
Second
anayathāḥ
anayethām
anayadhvam
Third
anayata
anayetām
anayanta
Passive
Singular
Dual
Plural
First
anayye
anayyāvahi
anayyāmahi
Second
anayyathāḥ
anayyethām
anayyadhvam
Third
anayyata
anayyetām
anayyanta
Optative
Active
Singular
Dual
Plural
First
nayeyam
nayeva
nayema
Second
nayeḥ
nayetam
nayeta
Third
nayet
nayetām
nayeyuḥ
Middle
Singular
Dual
Plural
First
nayeya
nayevahi
nayemahi
Second
nayethāḥ
nayeyāthām
nayedhvam
Third
nayeta
nayeyātām
nayeran
Passive
Singular
Dual
Plural
First
nayyeya
nayyevahi
nayyemahi
Second
nayyethāḥ
nayyeyāthām
nayyedhvam
Third
nayyeta
nayyeyātām
nayyeran
Imperative
Active
Singular
Dual
Plural
First
nayāni
nayāva
nayāma
Second
naya
nayatam
nayata
Third
nayatu
nayatām
nayantu
Middle
Singular
Dual
Plural
First
nayai
nayāvahai
nayāmahai
Second
nayasva
nayethām
nayadhvam
Third
nayatām
nayetām
nayantām
Passive
Singular
Dual
Plural
First
nayyai
nayyāvahai
nayyāmahai
Second
nayyasva
nayyethām
nayyadhvam
Third
nayyatām
nayyetām
nayyantām
Future
Active
Singular
Dual
Plural
First
nayiṣyāmi
nayiṣyāvaḥ
nayiṣyāmaḥ
Second
nayiṣyasi
nayiṣyathaḥ
nayiṣyatha
Third
nayiṣyati
nayiṣyataḥ
nayiṣyanti
Middle
Singular
Dual
Plural
First
nayiṣye
nayiṣyāvahe
nayiṣyāmahe
Second
nayiṣyase
nayiṣyethe
nayiṣyadhve
Third
nayiṣyate
nayiṣyete
nayiṣyante
Future2
Active
Singular
Dual
Plural
First
nayitāsmi
nayitāsvaḥ
nayitāsmaḥ
Second
nayitāsi
nayitāsthaḥ
nayitāstha
Third
nayitā
nayitārau
nayitāraḥ
Perfect
Active
Singular
Dual
Plural
First
nanāya
nanaya
neyiva
neyima
Second
neyitha
nanaytha
neyathuḥ
neya
Third
nanāya
neyatuḥ
neyuḥ
Middle
Singular
Dual
Plural
First
neye
neyivahe
neyimahe
Second
neyiṣe
neyāthe
neyidhve
Third
neye
neyāte
neyire
Benedictive
Active
Singular
Dual
Plural
First
nayyāsam
nayyāsva
nayyāsma
Second
nayyāḥ
nayyāstam
nayyāsta
Third
nayyāt
nayyāstām
nayyāsuḥ
Participles
Past Passive Participle
nayta
m.
n.
naytā
f.
Past Active Participle
naytavat
m.
n.
naytavatī
f.
Present Active Participle
nayat
m.
n.
nayantī
f.
Present Middle Participle
nayamāna
m.
n.
nayamānā
f.
Present Passive Participle
nayyamāna
m.
n.
nayyamānā
f.
Future Active Participle
nayiṣyat
m.
n.
nayiṣyantī
f.
Future Middle Participle
nayiṣyamāṇa
m.
n.
nayiṣyamāṇā
f.
Future Passive Participle
nayitavya
m.
n.
nayitavyā
f.
Future Passive Participle
nāyya
m.
n.
nāyyā
f.
Future Passive Participle
nayanīya
m.
n.
nayanīyā
f.
Perfect Active Participle
neyivas
m.
n.
neyuṣī
f.
Perfect Middle Participle
neyāna
m.
n.
neyānā
f.
Indeclinable forms
Infinitive
nayitum
Absolutive
naytvā
Absolutive
-nayya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024