Conjugation tables of viśada

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstviśadayāmi viśadayāvaḥ viśadayāmaḥ
Secondviśadayasi viśadayathaḥ viśadayatha
Thirdviśadayati viśadayataḥ viśadayanti


PassiveSingularDualPlural
Firstviśadye viśadyāvahe viśadyāmahe
Secondviśadyase viśadyethe viśadyadhve
Thirdviśadyate viśadyete viśadyante


Imperfect

ActiveSingularDualPlural
Firstaviśadayam aviśadayāva aviśadayāma
Secondaviśadayaḥ aviśadayatam aviśadayata
Thirdaviśadayat aviśadayatām aviśadayan


PassiveSingularDualPlural
Firstaviśadye aviśadyāvahi aviśadyāmahi
Secondaviśadyathāḥ aviśadyethām aviśadyadhvam
Thirdaviśadyata aviśadyetām aviśadyanta


Optative

ActiveSingularDualPlural
Firstviśadayeyam viśadayeva viśadayema
Secondviśadayeḥ viśadayetam viśadayeta
Thirdviśadayet viśadayetām viśadayeyuḥ


PassiveSingularDualPlural
Firstviśadyeya viśadyevahi viśadyemahi
Secondviśadyethāḥ viśadyeyāthām viśadyedhvam
Thirdviśadyeta viśadyeyātām viśadyeran


Imperative

ActiveSingularDualPlural
Firstviśadayāni viśadayāva viśadayāma
Secondviśadaya viśadayatam viśadayata
Thirdviśadayatu viśadayatām viśadayantu


PassiveSingularDualPlural
Firstviśadyai viśadyāvahai viśadyāmahai
Secondviśadyasva viśadyethām viśadyadhvam
Thirdviśadyatām viśadyetām viśadyantām


Future

ActiveSingularDualPlural
Firstviśadayiṣyāmi viśadayiṣyāvaḥ viśadayiṣyāmaḥ
Secondviśadayiṣyasi viśadayiṣyathaḥ viśadayiṣyatha
Thirdviśadayiṣyati viśadayiṣyataḥ viśadayiṣyanti


MiddleSingularDualPlural
Firstviśadayiṣye viśadayiṣyāvahe viśadayiṣyāmahe
Secondviśadayiṣyase viśadayiṣyethe viśadayiṣyadhve
Thirdviśadayiṣyate viśadayiṣyete viśadayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstviśadayitāsmi viśadayitāsvaḥ viśadayitāsmaḥ
Secondviśadayitāsi viśadayitāsthaḥ viśadayitāstha
Thirdviśadayitā viśadayitārau viśadayitāraḥ

Participles

Past Passive Participle
viśadita m. n. viśaditā f.

Past Active Participle
viśaditavat m. n. viśaditavatī f.

Present Active Participle
viśadayat m. n. viśadayantī f.

Present Passive Participle
viśadyamāna m. n. viśadyamānā f.

Future Active Participle
viśadayiṣyat m. n. viśadayiṣyantī f.

Future Middle Participle
viśadayiṣyamāṇa m. n. viśadayiṣyamāṇā f.

Future Passive Participle
viśadayitavya m. n. viśadayitavyā f.

Future Passive Participle
viśadya m. n. viśadyā f.

Future Passive Participle
viśadanīya m. n. viśadanīyā f.

Indeclinable forms

Infinitive
viśadayitum

Absolutive
viśadayitvā

Periphrastic Perfect
viśadayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria