Declension table of ?viśadayitavya

Deva

NeuterSingularDualPlural
Nominativeviśadayitavyam viśadayitavye viśadayitavyāni
Vocativeviśadayitavya viśadayitavye viśadayitavyāni
Accusativeviśadayitavyam viśadayitavye viśadayitavyāni
Instrumentalviśadayitavyena viśadayitavyābhyām viśadayitavyaiḥ
Dativeviśadayitavyāya viśadayitavyābhyām viśadayitavyebhyaḥ
Ablativeviśadayitavyāt viśadayitavyābhyām viśadayitavyebhyaḥ
Genitiveviśadayitavyasya viśadayitavyayoḥ viśadayitavyānām
Locativeviśadayitavye viśadayitavyayoḥ viśadayitavyeṣu

Compound viśadayitavya -

Adverb -viśadayitavyam -viśadayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria