तिङन्तावली विशद

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमविशदयति विशदयतः विशदयन्ति
मध्यमविशदयसि विशदयथः विशदयथ
उत्तमविशदयामि विशदयावः विशदयामः


कर्मणिएकद्विबहु
प्रथमविशद्यते विशद्येते विशद्यन्ते
मध्यमविशद्यसे विशद्येथे विशद्यध्वे
उत्तमविशद्ये विशद्यावहे विशद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअविशदयत् अविशदयताम् अविशदयन्
मध्यमअविशदयः अविशदयतम् अविशदयत
उत्तमअविशदयम् अविशदयाव अविशदयाम


कर्मणिएकद्विबहु
प्रथमअविशद्यत अविशद्येताम् अविशद्यन्त
मध्यमअविशद्यथाः अविशद्येथाम् अविशद्यध्वम्
उत्तमअविशद्ये अविशद्यावहि अविशद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमविशदयेत् विशदयेताम् विशदयेयुः
मध्यमविशदयेः विशदयेतम् विशदयेत
उत्तमविशदयेयम् विशदयेव विशदयेम


कर्मणिएकद्विबहु
प्रथमविशद्येत विशद्येयाताम् विशद्येरन्
मध्यमविशद्येथाः विशद्येयाथाम् विशद्येध्वम्
उत्तमविशद्येय विशद्येवहि विशद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमविशदयतु विशदयताम् विशदयन्तु
मध्यमविशदय विशदयतम् विशदयत
उत्तमविशदयानि विशदयाव विशदयाम


कर्मणिएकद्विबहु
प्रथमविशद्यताम् विशद्येताम् विशद्यन्ताम्
मध्यमविशद्यस्व विशद्येथाम् विशद्यध्वम्
उत्तमविशद्यै विशद्यावहै विशद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमविशदयिष्यति विशदयिष्यतः विशदयिष्यन्ति
मध्यमविशदयिष्यसि विशदयिष्यथः विशदयिष्यथ
उत्तमविशदयिष्यामि विशदयिष्यावः विशदयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमविशदयिष्यते विशदयिष्येते विशदयिष्यन्ते
मध्यमविशदयिष्यसे विशदयिष्येथे विशदयिष्यध्वे
उत्तमविशदयिष्ये विशदयिष्यावहे विशदयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमविशदयिता विशदयितारौ विशदयितारः
मध्यमविशदयितासि विशदयितास्थः विशदयितास्थ
उत्तमविशदयितास्मि विशदयितास्वः विशदयितास्मः

कृदन्त

क्त
विशदित m. n. विशदिता f.

क्तवतु
विशदितवत् m. n. विशदितवती f.

शतृ
विशदयत् m. n. विशदयन्ती f.

शानच् कर्मणि
विशद्यमान m. n. विशद्यमाना f.

लुडादेश पर
विशदयिष्यत् m. n. विशदयिष्यन्ती f.

लुडादेश आत्म
विशदयिष्यमाण m. n. विशदयिष्यमाणा f.

तव्य
विशदयितव्य m. n. विशदयितव्या f.

यत्
विशद्य m. n. विशद्या f.

अनीयर्
विशदनीय m. n. विशदनीया f.

अव्यय

तुमुन्
विशदयितुम्

क्त्वा
विशदयित्वा

लिट्
विशदयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria