Conjugation tables of pratīpa

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstpratīpāye pratīpāyāvahe pratīpāyāmahe
Secondpratīpāyase pratīpāyethe pratīpāyadhve
Thirdpratīpāyate pratīpāyete pratīpāyante


Imperfect

MiddleSingularDualPlural
Firstapratīpāye apratīpāyāvahi apratīpāyāmahi
Secondapratīpāyathāḥ apratīpāyethām apratīpāyadhvam
Thirdapratīpāyata apratīpāyetām apratīpāyanta


Optative

MiddleSingularDualPlural
Firstpratīpāyeya pratīpāyevahi pratīpāyemahi
Secondpratīpāyethāḥ pratīpāyeyāthām pratīpāyedhvam
Thirdpratīpāyeta pratīpāyeyātām pratīpāyeran


Imperative

MiddleSingularDualPlural
Firstpratīpāyai pratīpāyāvahai pratīpāyāmahai
Secondpratīpāyasva pratīpāyethām pratīpāyadhvam
Thirdpratīpāyatām pratīpāyetām pratīpāyantām


Future

ActiveSingularDualPlural
Firstpratīpāyiṣyāmi pratīpāyiṣyāvaḥ pratīpāyiṣyāmaḥ
Secondpratīpāyiṣyasi pratīpāyiṣyathaḥ pratīpāyiṣyatha
Thirdpratīpāyiṣyati pratīpāyiṣyataḥ pratīpāyiṣyanti


MiddleSingularDualPlural
Firstpratīpāyiṣye pratīpāyiṣyāvahe pratīpāyiṣyāmahe
Secondpratīpāyiṣyase pratīpāyiṣyethe pratīpāyiṣyadhve
Thirdpratīpāyiṣyate pratīpāyiṣyete pratīpāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpratīpāyitāsmi pratīpāyitāsvaḥ pratīpāyitāsmaḥ
Secondpratīpāyitāsi pratīpāyitāsthaḥ pratīpāyitāstha
Thirdpratīpāyitā pratīpāyitārau pratīpāyitāraḥ

Participles

Past Passive Participle
pratīpita m. n. pratīpitā f.

Past Active Participle
pratīpitavat m. n. pratīpitavatī f.

Present Middle Participle
pratīpāyamāna m. n. pratīpāyamānā f.

Future Active Participle
pratīpāyiṣyat m. n. pratīpāyiṣyantī f.

Future Middle Participle
pratīpāyiṣyamāṇa m. n. pratīpāyiṣyamāṇā f.

Future Passive Participle
pratīpāyitavya m. n. pratīpāyitavyā f.

Indeclinable forms

Infinitive
pratīpāyitum

Absolutive
pratīpāyitvā

Periphrastic Perfect
pratīpāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria