Declension table of ?pratīpāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepratīpāyiṣyamāṇaḥ pratīpāyiṣyamāṇau pratīpāyiṣyamāṇāḥ
Vocativepratīpāyiṣyamāṇa pratīpāyiṣyamāṇau pratīpāyiṣyamāṇāḥ
Accusativepratīpāyiṣyamāṇam pratīpāyiṣyamāṇau pratīpāyiṣyamāṇān
Instrumentalpratīpāyiṣyamāṇena pratīpāyiṣyamāṇābhyām pratīpāyiṣyamāṇaiḥ pratīpāyiṣyamāṇebhiḥ
Dativepratīpāyiṣyamāṇāya pratīpāyiṣyamāṇābhyām pratīpāyiṣyamāṇebhyaḥ
Ablativepratīpāyiṣyamāṇāt pratīpāyiṣyamāṇābhyām pratīpāyiṣyamāṇebhyaḥ
Genitivepratīpāyiṣyamāṇasya pratīpāyiṣyamāṇayoḥ pratīpāyiṣyamāṇānām
Locativepratīpāyiṣyamāṇe pratīpāyiṣyamāṇayoḥ pratīpāyiṣyamāṇeṣu

Compound pratīpāyiṣyamāṇa -

Adverb -pratīpāyiṣyamāṇam -pratīpāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria