Declension table of ?pratīpitavatī

Deva

FeminineSingularDualPlural
Nominativepratīpitavatī pratīpitavatyau pratīpitavatyaḥ
Vocativepratīpitavati pratīpitavatyau pratīpitavatyaḥ
Accusativepratīpitavatīm pratīpitavatyau pratīpitavatīḥ
Instrumentalpratīpitavatyā pratīpitavatībhyām pratīpitavatībhiḥ
Dativepratīpitavatyai pratīpitavatībhyām pratīpitavatībhyaḥ
Ablativepratīpitavatyāḥ pratīpitavatībhyām pratīpitavatībhyaḥ
Genitivepratīpitavatyāḥ pratīpitavatyoḥ pratīpitavatīnām
Locativepratīpitavatyām pratīpitavatyoḥ pratīpitavatīṣu

Compound pratīpitavati - pratīpitavatī -

Adverb -pratīpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria