Declension table of ?pratīpāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepratīpāyiṣyamāṇā pratīpāyiṣyamāṇe pratīpāyiṣyamāṇāḥ
Vocativepratīpāyiṣyamāṇe pratīpāyiṣyamāṇe pratīpāyiṣyamāṇāḥ
Accusativepratīpāyiṣyamāṇām pratīpāyiṣyamāṇe pratīpāyiṣyamāṇāḥ
Instrumentalpratīpāyiṣyamāṇayā pratīpāyiṣyamāṇābhyām pratīpāyiṣyamāṇābhiḥ
Dativepratīpāyiṣyamāṇāyai pratīpāyiṣyamāṇābhyām pratīpāyiṣyamāṇābhyaḥ
Ablativepratīpāyiṣyamāṇāyāḥ pratīpāyiṣyamāṇābhyām pratīpāyiṣyamāṇābhyaḥ
Genitivepratīpāyiṣyamāṇāyāḥ pratīpāyiṣyamāṇayoḥ pratīpāyiṣyamāṇānām
Locativepratīpāyiṣyamāṇāyām pratīpāyiṣyamāṇayoḥ pratīpāyiṣyamāṇāsu

Adverb -pratīpāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria