Conjugation tables of pavitra

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpavitrayāmi pavitrayāvaḥ pavitrayāmaḥ
Secondpavitrayasi pavitrayathaḥ pavitrayatha
Thirdpavitrayati pavitrayataḥ pavitrayanti


PassiveSingularDualPlural
Firstpavitrye pavitryāvahe pavitryāmahe
Secondpavitryase pavitryethe pavitryadhve
Thirdpavitryate pavitryete pavitryante


Imperfect

ActiveSingularDualPlural
Firstapavitrayam apavitrayāva apavitrayāma
Secondapavitrayaḥ apavitrayatam apavitrayata
Thirdapavitrayat apavitrayatām apavitrayan


PassiveSingularDualPlural
Firstapavitrye apavitryāvahi apavitryāmahi
Secondapavitryathāḥ apavitryethām apavitryadhvam
Thirdapavitryata apavitryetām apavitryanta


Optative

ActiveSingularDualPlural
Firstpavitrayeyam pavitrayeva pavitrayema
Secondpavitrayeḥ pavitrayetam pavitrayeta
Thirdpavitrayet pavitrayetām pavitrayeyuḥ


PassiveSingularDualPlural
Firstpavitryeya pavitryevahi pavitryemahi
Secondpavitryethāḥ pavitryeyāthām pavitryedhvam
Thirdpavitryeta pavitryeyātām pavitryeran


Imperative

ActiveSingularDualPlural
Firstpavitrayāṇi pavitrayāva pavitrayāma
Secondpavitraya pavitrayatam pavitrayata
Thirdpavitrayatu pavitrayatām pavitrayantu


PassiveSingularDualPlural
Firstpavitryai pavitryāvahai pavitryāmahai
Secondpavitryasva pavitryethām pavitryadhvam
Thirdpavitryatām pavitryetām pavitryantām


Future

ActiveSingularDualPlural
Firstpavitrayiṣyāmi pavitrayiṣyāvaḥ pavitrayiṣyāmaḥ
Secondpavitrayiṣyasi pavitrayiṣyathaḥ pavitrayiṣyatha
Thirdpavitrayiṣyati pavitrayiṣyataḥ pavitrayiṣyanti


MiddleSingularDualPlural
Firstpavitrayiṣye pavitrayiṣyāvahe pavitrayiṣyāmahe
Secondpavitrayiṣyase pavitrayiṣyethe pavitrayiṣyadhve
Thirdpavitrayiṣyate pavitrayiṣyete pavitrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpavitrayitāsmi pavitrayitāsvaḥ pavitrayitāsmaḥ
Secondpavitrayitāsi pavitrayitāsthaḥ pavitrayitāstha
Thirdpavitrayitā pavitrayitārau pavitrayitāraḥ

Participles

Past Passive Participle
pavitrita m. n. pavitritā f.

Past Active Participle
pavitritavat m. n. pavitritavatī f.

Present Active Participle
pavitrayat m. n. pavitrayantī f.

Present Passive Participle
pavitryamāṇa m. n. pavitryamāṇā f.

Future Active Participle
pavitrayiṣyat m. n. pavitrayiṣyantī f.

Future Middle Participle
pavitrayiṣyamāṇa m. n. pavitrayiṣyamāṇā f.

Future Passive Participle
pavitrayitavya m. n. pavitrayitavyā f.

Future Passive Participle
pavitrya m. n. pavitryā f.

Future Passive Participle
pavitraṇīya m. n. pavitraṇīyā f.

Indeclinable forms

Infinitive
pavitrayitum

Absolutive
pavitrayitvā

Periphrastic Perfect
pavitrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria