तिङन्तावली पवित्र

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपवित्रयति पवित्रयतः पवित्रयन्ति
मध्यमपवित्रयसि पवित्रयथः पवित्रयथ
उत्तमपवित्रयामि पवित्रयावः पवित्रयामः


कर्मणिएकद्विबहु
प्रथमपवित्र्यते पवित्र्येते पवित्र्यन्ते
मध्यमपवित्र्यसे पवित्र्येथे पवित्र्यध्वे
उत्तमपवित्र्ये पवित्र्यावहे पवित्र्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपवित्रयत् अपवित्रयताम् अपवित्रयन्
मध्यमअपवित्रयः अपवित्रयतम् अपवित्रयत
उत्तमअपवित्रयम् अपवित्रयाव अपवित्रयाम


कर्मणिएकद्विबहु
प्रथमअपवित्र्यत अपवित्र्येताम् अपवित्र्यन्त
मध्यमअपवित्र्यथाः अपवित्र्येथाम् अपवित्र्यध्वम्
उत्तमअपवित्र्ये अपवित्र्यावहि अपवित्र्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपवित्रयेत् पवित्रयेताम् पवित्रयेयुः
मध्यमपवित्रयेः पवित्रयेतम् पवित्रयेत
उत्तमपवित्रयेयम् पवित्रयेव पवित्रयेम


कर्मणिएकद्विबहु
प्रथमपवित्र्येत पवित्र्येयाताम् पवित्र्येरन्
मध्यमपवित्र्येथाः पवित्र्येयाथाम् पवित्र्येध्वम्
उत्तमपवित्र्येय पवित्र्येवहि पवित्र्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपवित्रयतु पवित्रयताम् पवित्रयन्तु
मध्यमपवित्रय पवित्रयतम् पवित्रयत
उत्तमपवित्रयाणि पवित्रयाव पवित्रयाम


कर्मणिएकद्विबहु
प्रथमपवित्र्यताम् पवित्र्येताम् पवित्र्यन्ताम्
मध्यमपवित्र्यस्व पवित्र्येथाम् पवित्र्यध्वम्
उत्तमपवित्र्यै पवित्र्यावहै पवित्र्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपवित्रयिष्यति पवित्रयिष्यतः पवित्रयिष्यन्ति
मध्यमपवित्रयिष्यसि पवित्रयिष्यथः पवित्रयिष्यथ
उत्तमपवित्रयिष्यामि पवित्रयिष्यावः पवित्रयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपवित्रयिष्यते पवित्रयिष्येते पवित्रयिष्यन्ते
मध्यमपवित्रयिष्यसे पवित्रयिष्येथे पवित्रयिष्यध्वे
उत्तमपवित्रयिष्ये पवित्रयिष्यावहे पवित्रयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपवित्रयिता पवित्रयितारौ पवित्रयितारः
मध्यमपवित्रयितासि पवित्रयितास्थः पवित्रयितास्थ
उत्तमपवित्रयितास्मि पवित्रयितास्वः पवित्रयितास्मः

कृदन्त

क्त
पवित्रित m. n. पवित्रिता f.

क्तवतु
पवित्रितवत् m. n. पवित्रितवती f.

शतृ
पवित्रयत् m. n. पवित्रयन्ती f.

शानच् कर्मणि
पवित्र्यमाण m. n. पवित्र्यमाणा f.

लुडादेश पर
पवित्रयिष्यत् m. n. पवित्रयिष्यन्ती f.

लुडादेश आत्म
पवित्रयिष्यमाण m. n. पवित्रयिष्यमाणा f.

तव्य
पवित्रयितव्य m. n. पवित्रयितव्या f.

यत्
पवित्र्य m. n. पवित्र्या f.

अनीयर्
पवित्रणीय m. n. पवित्रणीया f.

अव्यय

तुमुन्
पवित्रयितुम्

क्त्वा
पवित्रयित्वा

लिट्
पवित्रयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria