Declension table of ?pavitritavatī

Deva

FeminineSingularDualPlural
Nominativepavitritavatī pavitritavatyau pavitritavatyaḥ
Vocativepavitritavati pavitritavatyau pavitritavatyaḥ
Accusativepavitritavatīm pavitritavatyau pavitritavatīḥ
Instrumentalpavitritavatyā pavitritavatībhyām pavitritavatībhiḥ
Dativepavitritavatyai pavitritavatībhyām pavitritavatībhyaḥ
Ablativepavitritavatyāḥ pavitritavatībhyām pavitritavatībhyaḥ
Genitivepavitritavatyāḥ pavitritavatyoḥ pavitritavatīnām
Locativepavitritavatyām pavitritavatyoḥ pavitritavatīṣu

Compound pavitritavati - pavitritavatī -

Adverb -pavitritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria