Conjugation tables of karuṇa

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstkaruṇāye karuṇāyāvahe karuṇāyāmahe
Secondkaruṇāyase karuṇāyethe karuṇāyadhve
Thirdkaruṇāyate karuṇāyete karuṇāyante


Imperfect

MiddleSingularDualPlural
Firstakaruṇāye akaruṇāyāvahi akaruṇāyāmahi
Secondakaruṇāyathāḥ akaruṇāyethām akaruṇāyadhvam
Thirdakaruṇāyata akaruṇāyetām akaruṇāyanta


Optative

MiddleSingularDualPlural
Firstkaruṇāyeya karuṇāyevahi karuṇāyemahi
Secondkaruṇāyethāḥ karuṇāyeyāthām karuṇāyedhvam
Thirdkaruṇāyeta karuṇāyeyātām karuṇāyeran


Imperative

MiddleSingularDualPlural
Firstkaruṇāyai karuṇāyāvahai karuṇāyāmahai
Secondkaruṇāyasva karuṇāyethām karuṇāyadhvam
Thirdkaruṇāyatām karuṇāyetām karuṇāyantām


Future

ActiveSingularDualPlural
Firstkaruṇāyiṣyāmi karuṇāyiṣyāvaḥ karuṇāyiṣyāmaḥ
Secondkaruṇāyiṣyasi karuṇāyiṣyathaḥ karuṇāyiṣyatha
Thirdkaruṇāyiṣyati karuṇāyiṣyataḥ karuṇāyiṣyanti


MiddleSingularDualPlural
Firstkaruṇāyiṣye karuṇāyiṣyāvahe karuṇāyiṣyāmahe
Secondkaruṇāyiṣyase karuṇāyiṣyethe karuṇāyiṣyadhve
Thirdkaruṇāyiṣyate karuṇāyiṣyete karuṇāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaruṇāyitāsmi karuṇāyitāsvaḥ karuṇāyitāsmaḥ
Secondkaruṇāyitāsi karuṇāyitāsthaḥ karuṇāyitāstha
Thirdkaruṇāyitā karuṇāyitārau karuṇāyitāraḥ

Participles

Past Passive Participle
karuṇita m. n. karuṇitā f.

Past Active Participle
karuṇitavat m. n. karuṇitavatī f.

Present Middle Participle
karuṇāyamāna m. n. karuṇāyamānā f.

Future Active Participle
karuṇāyiṣyat m. n. karuṇāyiṣyantī f.

Future Middle Participle
karuṇāyiṣyamāṇa m. n. karuṇāyiṣyamāṇā f.

Future Passive Participle
karuṇāyitavya m. n. karuṇāyitavyā f.

Indeclinable forms

Infinitive
karuṇāyitum

Absolutive
karuṇāyitvā

Periphrastic Perfect
karuṇāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria