Declension table of ?karuṇāyamāna

Deva

NeuterSingularDualPlural
Nominativekaruṇāyamānam karuṇāyamāne karuṇāyamānāni
Vocativekaruṇāyamāna karuṇāyamāne karuṇāyamānāni
Accusativekaruṇāyamānam karuṇāyamāne karuṇāyamānāni
Instrumentalkaruṇāyamānena karuṇāyamānābhyām karuṇāyamānaiḥ
Dativekaruṇāyamānāya karuṇāyamānābhyām karuṇāyamānebhyaḥ
Ablativekaruṇāyamānāt karuṇāyamānābhyām karuṇāyamānebhyaḥ
Genitivekaruṇāyamānasya karuṇāyamānayoḥ karuṇāyamānānām
Locativekaruṇāyamāne karuṇāyamānayoḥ karuṇāyamāneṣu

Compound karuṇāyamāna -

Adverb -karuṇāyamānam -karuṇāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria