तिङन्तावली करुण

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमकरुणायते करुणायेते करुणायन्ते
मध्यमकरुणायसे करुणायेथे करुणायध्वे
उत्तमकरुणाये करुणायावहे करुणायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअकरुणायत अकरुणायेताम् अकरुणायन्त
मध्यमअकरुणायथाः अकरुणायेथाम् अकरुणायध्वम्
उत्तमअकरुणाये अकरुणायावहि अकरुणायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमकरुणायेत करुणायेयाताम् करुणायेरन्
मध्यमकरुणायेथाः करुणायेयाथाम् करुणायेध्वम्
उत्तमकरुणायेय करुणायेवहि करुणायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमकरुणायताम् करुणायेताम् करुणायन्ताम्
मध्यमकरुणायस्व करुणायेथाम् करुणायध्वम्
उत्तमकरुणायै करुणायावहै करुणायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकरुणायिष्यति करुणायिष्यतः करुणायिष्यन्ति
मध्यमकरुणायिष्यसि करुणायिष्यथः करुणायिष्यथ
उत्तमकरुणायिष्यामि करुणायिष्यावः करुणायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकरुणायिष्यते करुणायिष्येते करुणायिष्यन्ते
मध्यमकरुणायिष्यसे करुणायिष्येथे करुणायिष्यध्वे
उत्तमकरुणायिष्ये करुणायिष्यावहे करुणायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकरुणायिता करुणायितारौ करुणायितारः
मध्यमकरुणायितासि करुणायितास्थः करुणायितास्थ
उत्तमकरुणायितास्मि करुणायितास्वः करुणायितास्मः

कृदन्त

क्त
करुणित m. n. करुणिता f.

क्तवतु
करुणितवत् m. n. करुणितवती f.

शानच्
करुणायमान m. n. करुणायमाना f.

लुडादेश पर
करुणायिष्यत् m. n. करुणायिष्यन्ती f.

लुडादेश आत्म
करुणायिष्यमाण m. n. करुणायिष्यमाणा f.

तव्य
करुणायितव्य m. n. करुणायितव्या f.

अव्यय

तुमुन्
करुणायितुम्

क्त्वा
करुणायित्वा

लिट्
करुणायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria