Conjugation tables of citra

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstcitrīye citrīyāvahe citrīyāmahe
Secondcitrīyase citrīyethe citrīyadhve
Thirdcitrīyate citrīyete citrīyante


Imperfect

MiddleSingularDualPlural
Firstacitrīye acitrīyāvahi acitrīyāmahi
Secondacitrīyathāḥ acitrīyethām acitrīyadhvam
Thirdacitrīyata acitrīyetām acitrīyanta


Optative

MiddleSingularDualPlural
Firstcitrīyeya citrīyevahi citrīyemahi
Secondcitrīyethāḥ citrīyeyāthām citrīyedhvam
Thirdcitrīyeta citrīyeyātām citrīyeran


Imperative

MiddleSingularDualPlural
Firstcitrīyai citrīyāvahai citrīyāmahai
Secondcitrīyasva citrīyethām citrīyadhvam
Thirdcitrīyatām citrīyetām citrīyantām


Future

ActiveSingularDualPlural
Firstcitrīyiṣyāmi citrīyiṣyāvaḥ citrīyiṣyāmaḥ
Secondcitrīyiṣyasi citrīyiṣyathaḥ citrīyiṣyatha
Thirdcitrīyiṣyati citrīyiṣyataḥ citrīyiṣyanti


MiddleSingularDualPlural
Firstcitrīyiṣye citrīyiṣyāvahe citrīyiṣyāmahe
Secondcitrīyiṣyase citrīyiṣyethe citrīyiṣyadhve
Thirdcitrīyiṣyate citrīyiṣyete citrīyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcitrīyitāsmi citrīyitāsvaḥ citrīyitāsmaḥ
Secondcitrīyitāsi citrīyitāsthaḥ citrīyitāstha
Thirdcitrīyitā citrīyitārau citrīyitāraḥ

Participles

Past Passive Participle
citrita m. n. citritā f.

Past Active Participle
citritavat m. n. citritavatī f.

Present Middle Participle
citrīyamāṇa m. n. citrīyamāṇā f.

Future Active Participle
citrīyiṣyat m. n. citrīyiṣyantī f.

Future Middle Participle
citrīyiṣyamāṇa m. n. citrīyiṣyamāṇā f.

Future Passive Participle
citrīyitavya m. n. citrīyitavyā f.

Indeclinable forms

Infinitive
citrīyitum

Absolutive
citrīyitvā

Periphrastic Perfect
citrīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria